| BhPr, 1, 8, 121.2 | |
| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Kontext |
| RājNigh, 13, 115.2 | |
| vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // | Kontext |
| RCint, 4, 3.1 | |
| yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / | Kontext |
| RRS, 11, 67.2 | |
| bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // | Kontext |
| RSK, 1, 29.2 | |
| auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // | Kontext |