| ÅK, 1, 25, 105.2 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // | Kontext |
| ÅK, 1, 25, 109.2 |
| vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // | Kontext |
| BhPr, 1, 8, 118.2 |
| muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam // | Kontext |
| BhPr, 1, 8, 119.2 |
| darduraṃ tvagninikṣiptaṃ kurute darduradhvanim // | Kontext |
| BhPr, 2, 3, 32.2 |
| kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // | Kontext |
| BhPr, 2, 3, 133.1 |
| bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet / | Kontext |
| RAdhy, 1, 110.2 |
| vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati // | Kontext |
| RAdhy, 1, 219.2 |
| taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca // | Kontext |
| RArṇ, 12, 202.2 |
| sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā // | Kontext |
| RArṇ, 12, 214.2 |
| keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate // | Kontext |
| RArṇ, 12, 240.1 |
| gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ / | Kontext |
| RArṇ, 12, 243.3 |
| saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // | Kontext |
| RArṇ, 12, 279.1 |
| kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate / | Kontext |
| RArṇ, 12, 330.3 |
| kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // | Kontext |
| RArṇ, 15, 158.2 |
| dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // | Kontext |
| RCint, 3, 59.1 |
| viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ / | Kontext |
| RCint, 4, 3.1 |
| yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / | Kontext |
| RCint, 8, 63.2 |
| vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet // | Kontext |
| RCint, 8, 152.2 |
| viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam // | Kontext |
| RCūM, 10, 100.2 |
| vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam / | Kontext |
| RCūM, 11, 47.2 |
| drāvite tripale tāmre kṣipettālakapoṭṭalīm // | Kontext |
| RCūM, 14, 99.2 |
| cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet // | Kontext |
| RCūM, 14, 102.1 |
| dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / | Kontext |
| RCūM, 14, 161.2 |
| saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā / | Kontext |
| RCūM, 14, 166.1 |
| taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / | Kontext |
| RCūM, 14, 203.2 |
| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Kontext |
| RCūM, 15, 8.1 |
| nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat / | Kontext |
| RCūM, 15, 8.2 |
| gaṅgayā ca bahiḥkṣiptaṃ nitarāṃ dahyamānayā // | Kontext |
| RCūM, 16, 34.1 |
| garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate / | Kontext |
| RCūM, 4, 110.1 |
| vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ / | Kontext |
| RPSudh, 4, 49.1 |
| kalkamadhye viniḥkṣipya dinasaptakameva hi / | Kontext |
| RPSudh, 4, 115.1 |
| hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati / | Kontext |
| RPSudh, 5, 109.1 |
| agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam / | Kontext |
| RRS, 2, 38.2 |
| tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret // | Kontext |
| RRS, 2, 107.1 |
| vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam / | Kontext |
| RRS, 3, 24.1 |
| gandhako drāvito bhṛṅgarase kṣipto viśudhyati / | Kontext |
| RRS, 3, 67.0 |
| tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // | Kontext |
| RRS, 5, 107.1 |
| cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet / | Kontext |
| RRS, 5, 191.0 |
| saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā // | Kontext |
| RRS, 5, 215.0 |
| drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // | Kontext |
| RRS, 8, 89.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext |
| RRS, 8, 94.1 |
| vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ / | Kontext |
| RSK, 1, 3.1 |
| kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak / | Kontext |
| ŚdhSaṃh, 2, 11, 97.2 |
| bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Kontext |