| RAdhy, 1, 435.2 |
| gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ // | Kontext |
| RCint, 8, 121.1 |
| samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / | Kontext |
| RCūM, 14, 81.2 |
| namate bhaṅguraṃ yattat kharaloham udāhṛtam // | Kontext |
| RCūM, 5, 24.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RCūM, 5, 45.2 |
| caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam // | Kontext |
| RKDh, 1, 1, 101.1 |
| etadeva hi yantraṃ tu natahastakasaṃyutam / | Kontext |
| RKDh, 1, 1, 102.1 |
| caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / | Kontext |
| RRĂ…, V.kh., 1, 45.1 |
| saṃkīrṇaradanā pīnastanabhāreṇa cānatā / | Kontext |
| RRS, 9, 47.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RRS, 9, 50.1 |
| caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / | Kontext |