ÅK, 1, 26, 47.2 |
vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Kontext |
ÅK, 1, 26, 208.2 |
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // | Kontext |
ÅK, 1, 26, 209.1 |
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / | Kontext |
RAdhy, 1, 85.1 |
gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Kontext |
RAdhy, 1, 213.2 |
narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam // | Kontext |
RAdhy, 1, 221.2 |
hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam // | Kontext |
RAdhy, 1, 281.1 |
bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ / | Kontext |
RAdhy, 1, 284.2 |
prākpramuktagartāyāṃ navadhā pūrvarītijā // | Kontext |
RCint, 8, 136.2 |
kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca // | Kontext |
RCūM, 15, 13.3 |
tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Kontext |
RCūM, 5, 47.2 |
vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Kontext |
RCūM, 5, 134.1 |
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
RCūM, 5, 134.2 |
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext |
RKDh, 1, 1, 37.2 |
bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Kontext |
RKDh, 1, 1, 94.3 |
vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca / | Kontext |
RPSudh, 10, 36.1 |
gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Kontext |
RPSudh, 10, 41.1 |
bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / | Kontext |
RPSudh, 4, 59.1 |
khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye / | Kontext |
RPSudh, 4, 86.1 |
kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak / | Kontext |
RRS, 10, 39.1 |
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
RRS, 10, 39.2 |
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext |
RRS, 9, 52.1 |
vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca / | Kontext |