ÅK, 1, 26, 54.1 |
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
ÅK, 1, 26, 203.2 |
ekabhittau careddvāraṃ vitastyābhogasaṃyutam // | Kontext |
ÅK, 1, 26, 205.2 |
dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu // | Kontext |
RAdhy, 1, 83.2 |
tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // | Kontext |
RAdhy, 1, 107.1 |
bījapūrasya sadvṛntaṃ protsārya kuru randhrakam / | Kontext |
RAdhy, 1, 196.1 |
kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet / | Kontext |
RAdhy, 1, 283.1 |
tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / | Kontext |
RAdhy, 1, 285.1 |
nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam / | Kontext |
RAdhy, 1, 297.2 |
karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ // | Kontext |
RAdhy, 1, 300.1 |
karpareṣu navīneṣu gartānkṛtvātha hīrakān / | Kontext |
RAdhy, 1, 314.1 |
teṣu kāryā yatnena gartakāḥ / | Kontext |
RCūM, 5, 36.2 |
tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // | Kontext |
RCūM, 5, 54.1 |
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
RCūM, 5, 129.1 |
ekabhittau caredgartaṃ vitastyābhogasaṃmitam / | Kontext |
RCūM, 5, 130.1 |
dehalyadho vidhātavyaṃ dhamanāya yathocitam / | Kontext |
RHT, 5, 10.1 |
vihitacchidratritayā śastā caturaṃgulordhvachidreṣu / | Kontext |
RPSudh, 10, 33.1 |
prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam / | Kontext |
RRÅ, V.kh., 19, 53.2 |
chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Kontext |
RRÅ, V.kh., 19, 89.2 |
tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum // | Kontext |
RRS, 10, 34.1 |
ekabhittau careddvāraṃ vitastyābhogasaṃyutam / | Kontext |
RRS, 10, 35.1 |
dehalyadho vidhātavyaṃ dhamanāya yathocitam / | Kontext |
RRS, 10, 36.1 |
dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / | Kontext |
RRS, 9, 58.1 |
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |