| ÅK, 1, 26, 56.1 |
| lehavat kṛtabarbūrakvāthena parimiśritam / | Kontext |
| BhPr, 2, 3, 134.1 |
| no preview | Kontext |
| BhPr, 2, 3, 134.3 |
| prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam // | Kontext |
| BhPr, 2, 3, 135.2 |
| tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // | Kontext |
| BhPr, 2, 3, 136.2 |
| svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta // | Kontext |
| BhPr, 2, 3, 213.1 |
| tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam / | Kontext |
| BhPr, 2, 3, 241.1 |
| kulatthakodravakvāthe dolāyantre vipācayet / | Kontext |
| BhPr, 2, 3, 244.1 |
| hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje / | Kontext |
| KaiNigh, 2, 110.1 |
| raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam / | Kontext |
| RArṇ, 12, 276.1 |
| kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet / | Kontext |
| RArṇ, 12, 378.1 |
| abhrapattradrave kvāthamahorātraṃ śilodake / | Kontext |
| RArṇ, 15, 66.2 |
| palāśamūlakvāthena mardayet tridinaṃ tataḥ // | Kontext |
| RArṇ, 6, 113.2 |
| kvāthayet kodravakvāthe krameṇānena tu tryaham / | Kontext |
| RArṇ, 7, 143.2 |
| tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim // | Kontext |
| RArṇ, 7, 144.1 |
| ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ / | Kontext |
| RCint, 8, 227.1 |
| vātapittakaphaghnaistu niryūhais tat subhāvitam / | Kontext |
| RKDh, 1, 1, 142.1 |
| lehavatkṛtababbūlakvāthena paribhāvitam / | Kontext |
| RKDh, 1, 1, 205.2 |
| lehavatkṛtababbūlakvāthena parimarditam // | Kontext |
| RMañj, 3, 23.2 |
| saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // | Kontext |
| RMañj, 3, 43.1 |
| athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / | Kontext |
| RMañj, 3, 47.2 |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // | Kontext |
| RMañj, 3, 48.2 |
| dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye // | Kontext |
| RMañj, 3, 50.1 |
| dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ / | Kontext |
| RMañj, 3, 99.1 |
| puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ / | Kontext |
| RMañj, 5, 2.1 |
| taile takre gavāṃ mūtre kvāthe kaulatthakāñjike / | Kontext |
| RMañj, 5, 50.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext |
| RMañj, 5, 59.1 |
| trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ / | Kontext |
| RMañj, 5, 61.2 |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet // | Kontext |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Kontext |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Kontext |
| RMañj, 6, 39.3 |
| saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // | Kontext |
| RMañj, 6, 51.2 |
| dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // | Kontext |
| RMañj, 6, 146.2 |
| tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ // | Kontext |
| RMañj, 6, 197.2 |
| kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // | Kontext |
| RRÅ, R.kh., 7, 27.2 |
| tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet / | Kontext |
| RRS, 9, 60.1 |
| lehavat kṛtababbūlakvāthena parimarditam / | Kontext |
| ŚdhSaṃh, 2, 11, 63.2 |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // | Kontext |
| ŚdhSaṃh, 2, 11, 68.1 |
| triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 79.1 |
| kulatthakodravakvāthair dolāyantre vipācayet / | Kontext |
| ŚdhSaṃh, 2, 11, 83.2 |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 93.1 |
| godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet / | Kontext |
| ŚdhSaṃh, 2, 11, 100.2 |
| cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 6.1 |
| tathā citrakajaiḥ kvāthairmardayedekavāsaram / | Kontext |
| ŚdhSaṃh, 2, 12, 7.1 |
| triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 52.2 |
| kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 76.2 |
| dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // | Kontext |
| ŚdhSaṃh, 2, 12, 77.1 |
| uśīravāsakakvāthaṃ dadyātsamadhuśarkaram / | Kontext |
| ŚdhSaṃh, 2, 12, 190.1 |
| triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet / | Kontext |
| ŚdhSaṃh, 2, 12, 229.2 |
| kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // | Kontext |
| ŚdhSaṃh, 2, 12, 232.2 |
| pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet // | Kontext |
| ŚdhSaṃh, 2, 12, 280.1 |
| saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā / | Kontext |
| ŚdhSaṃh, 2, 12, 285.1 |
| palamātraṃ varākvāthaṃ pibedasyānupānakam / | Kontext |