ÅK, 1, 26, 58.2 |
etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ // | Kontext |
RArṇ, 10, 3.2 |
śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // | Kontext |
RCint, 3, 23.2 |
rasasya mānāniyamāt kathituṃ naiva śakyate // | Kontext |
RCint, 8, 30.2 |
rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // | Kontext |
RCūM, 16, 64.2 |
śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam / | Kontext |
RCūM, 5, 60.1 |
etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / | Kontext |
RMañj, 2, 15.2 |
ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // | Kontext |
RPSudh, 1, 86.2 |
mānaṃ mānavihīnena kartuṃ kena na śakyate // | Kontext |
RPSudh, 5, 53.2 |
abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // | Kontext |
RPSudh, 6, 53.2 |
gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // | Kontext |
RRS, 9, 62.1 |
etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / | Kontext |