| BhPr, 2, 3, 130.1 |
| śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca / | Kontext |
| KaiNigh, 2, 111.1 |
| raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam / | Kontext |
| KaiNigh, 2, 112.2 |
| vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca // | Kontext |
| KaiNigh, 2, 120.1 |
| yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ / | Kontext |
| RAdhy, 1, 257.2 |
| kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam // | Kontext |
| RArṇ, 15, 127.1 |
| sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam / | Kontext |
| RArṇ, 7, 108.1 |
| nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham / | Kontext |
| RCint, 8, 162.1 |
| bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam / | Kontext |
| RCūM, 14, 84.1 |
| yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / | Kontext |
| RCūM, 3, 9.2 |
| sūkṣmachidrasahasrāḍhyā dravyacālanahetave // | Kontext |
| ŚdhSaṃh, 2, 11, 94.1 |
| mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Kontext |