| RCint, 2, 12.0 |
| atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // | Kontext |
| RCint, 2, 21.2 |
| tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // | Kontext |
| RCint, 3, 73.2 |
| atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / | Kontext |
| RCint, 3, 167.2 |
| sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // | Kontext |
| RCint, 8, 118.2 |
| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Kontext |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Kontext |
| RMañj, 5, 8.2 |
| hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet // | Kontext |
| RRĂ…, V.kh., 2, 19.2 |
| mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 144.2 |
| pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // | Kontext |