| ÅK, 1, 26, 203.1 |
| caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā / | Kontext |
| RājNigh, 13, 221.1 |
| nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate / | Kontext |
| RCint, 3, 22.2 |
| sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam / | Kontext |
| RCint, 8, 40.2 |
| golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // | Kontext |
| RCūM, 5, 128.2 |
| caturasrā ca kuḍyena veṣṭitā mṛnmayena hi // | Kontext |
| RMañj, 6, 109.2 |
| tūlikāmallikājātīpunnāgabakulāvṛtām // | Kontext |
| RPSudh, 10, 31.1 |
| veṣṭitā mṛṇmayenātha ekabhittau ca gartakam / | Kontext |
| RPSudh, 7, 47.1 |
| vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena / | Kontext |
| RRS, 10, 33.2 |
| caturasrā ca kuḍyena veṣṭitā mṛnmayena ca // | Kontext |
| ŚdhSaṃh, 2, 12, 261.1 |
| vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte / | Kontext |