| RAdhy, 1, 24.2 |
| mahīyān iha loke syātparatra svargabhāg bhavet // | Kontext |
| RArṇ, 1, 33.3 |
| anugrahakaraṃ dhyānaṃ lokānāmupakārakam // | Kontext |
| RArṇ, 11, 5.2 |
| tāvadyugasahasrāṇi śivaloke mahīyate // | Kontext |
| RArṇ, 11, 106.2 |
| icchayā vicarellokān kāmarūpī vimānagaḥ // | Kontext |
| RArṇ, 12, 207.1 |
| lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā / | Kontext |
| RArṇ, 12, 235.0 |
| nikṣiptā martyaloke sā samyak te kathayāmyaham // | Kontext |
| RArṇ, 12, 237.2 |
| tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // | Kontext |
| RArṇ, 12, 242.0 |
| tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham // | Kontext |
| RArṇ, 13, 14.3 |
| krīḍate saptalokeṣu śivatulyaparākramaḥ // | Kontext |
| RArṇ, 16, 26.1 |
| lokānugrahakartā ca bhuktimuktipradāyakaḥ / | Kontext |
| RCint, 3, 45.1 |
| tāvad varṣasahasrāṇi śivaloke mahīyate / | Kontext |
| RCint, 8, 61.1 |
| tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā / | Kontext |
| RCūM, 12, 65.2 |
| durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām // | Kontext |
| RCūM, 14, 58.2 |
| sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ // | Kontext |
| RCūM, 16, 59.1 |
| daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ / | Kontext |
| RRÅ, V.kh., 1, 20.2 |
| iha loke sukhaṃ nāsti paraloke tathaiva ca // | Kontext |
| RRÅ, V.kh., 1, 20.2 |
| iha loke sukhaṃ nāsti paraloke tathaiva ca // | Kontext |
| RRÅ, V.kh., 1, 70.1 |
| caranti sarvalokeṣu nirjarāmaraṇāḥ sadā / | Kontext |
| RRÅ, V.kh., 12, 35.2 |
| tāvadyugasahasrāṇi śivaloke mahīyate // | Kontext |
| RRÅ, V.kh., 12, 37.1 |
| sādhakānāṃ sudhīrāṇām iha loke paratra ca / | Kontext |