| RAdhy, 1, 264.1 |
| pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ / | Kontext |
| RAdhy, 1, 380.2 |
| kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca // | Kontext |
| RArṇ, 9, 11.1 |
| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Kontext |
| RCint, 3, 69.1 |
| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Kontext |
| RCūM, 12, 30.2 |
| sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca // | Kontext |
| RRĂ…, V.kh., 19, 89.1 |
| saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 293.2 |
| khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā // | Kontext |