| BhPr, 2, 3, 156.2 | 
	|   svedāttīvro bhavetsūto mardanācca sunirmalaḥ // | Kontext | 
	| BhPr, 2, 3, 168.1 | 
	|   bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet / | Kontext | 
	| BhPr, 2, 3, 168.2 | 
	|   sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī / | Kontext | 
	| RArṇ, 6, 74.3 | 
	|   vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ // | Kontext | 
	| RCint, 3, 73.1 | 
	|   saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / | Kontext | 
	| RCūM, 10, 35.2 | 
	|   bhavantyatīva tīvrāṇi rasādapyadhikāni ca // | Kontext | 
	| RCūM, 15, 53.2 | 
	|   punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī // | Kontext | 
	| RRĂ…, R.kh., 7, 29.2 | 
	|   na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ // | Kontext |