| ÅK, 1, 25, 8.2 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam // | Kontext |
| ÅK, 1, 25, 16.1 |
| tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / | Kontext |
| ÅK, 1, 25, 20.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| ÅK, 1, 25, 21.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| ÅK, 1, 26, 81.1 |
| tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ / | Kontext |
| BhPr, 1, 8, 13.1 |
| asamyaṅmāritaṃ svarṇaṃ balaṃ vīryyaṃ ca nāśayet / | Kontext |
| BhPr, 1, 8, 13.2 |
| karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ // | Kontext |
| BhPr, 1, 8, 28.1 |
| eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te / | Kontext |
| BhPr, 1, 8, 131.2 |
| vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak // | Kontext |
| BhPr, 1, 8, 177.2 |
| pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Kontext |
| BhPr, 2, 3, 14.2 |
| kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // | Kontext |
| BhPr, 2, 3, 15.0 |
| jvālāmukhī tathā hanyād yathā hanti manaḥśilā // | Kontext |
| BhPr, 2, 3, 15.0 |
| jvālāmukhī tathā hanyād yathā hanti manaḥśilā // | Kontext |
| BhPr, 2, 3, 20.1 |
| asamyaṅmāritaṃ svarṇaṃ balaṃ vīryaṃ ca nāśayet / | Kontext |
| BhPr, 2, 3, 20.2 |
| karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ // | Kontext |
| BhPr, 2, 3, 70.1 |
| eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ / | Kontext |
| BhPr, 2, 3, 77.3 |
| evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam // | Kontext |
| BhPr, 2, 3, 101.3 |
| evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // | Kontext |
| BhPr, 2, 3, 240.2 |
| pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Kontext |
| BhPr, 2, 3, 248.1 |
| vajravat sarvaratnāni śodhayenmārayettathā / | Kontext |
| BhPr, 2, 3, 248.2 |
| śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi // | Kontext |
| RAdhy, 1, 177.1 |
| tasmāt sarvaprayatnena jāritaṃ mārayedrasam / | Kontext |
| RAdhy, 1, 184.3 |
| ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet // | Kontext |
| RAdhy, 1, 215.1 |
| saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ / | Kontext |
| RAdhy, 1, 216.1 |
| māritaṃ mṛtanāgena hema tasyāpi cūrṇakam / | Kontext |
| RAdhy, 1, 270.1 |
| nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam / | Kontext |
| RAdhy, 1, 271.1 |
| rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate / | Kontext |
| RAdhy, 1, 316.1 |
| sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ / | Kontext |
| RArṇ, 11, 94.1 |
| gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / | Kontext |
| RArṇ, 11, 94.2 |
| puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam // | Kontext |
| RArṇ, 11, 138.2 |
| puṭena mārayedetadindragopanibhaṃ bhavet // | Kontext |
| RArṇ, 11, 160.2 |
| jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // | Kontext |
| RArṇ, 11, 219.2 |
| baddhena khecarīsiddhiḥ māritenājarāmaraḥ // | Kontext |
| RArṇ, 11, 220.2 |
| oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // | Kontext |
| RArṇ, 12, 13.2 |
| tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet // | Kontext |
| RArṇ, 12, 34.2 |
| anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // | Kontext |
| RArṇ, 12, 39.1 |
| nirgandhā jāyate sā tu ghātayettadrasāyanam / | Kontext |
| RArṇ, 12, 47.2 |
| tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // | Kontext |
| RArṇ, 12, 54.1 |
| dvitīye vāsare prāpte vajraratnaṃ tu ghātayet / | Kontext |
| RArṇ, 12, 67.3 |
| vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet // | Kontext |
| RArṇ, 12, 68.1 |
| jārayetsarvalohāni sattvānyapi ca pācayet / | Kontext |
| RArṇ, 12, 85.1 |
| kṣmāpālena hataṃ vajramanenaiva tu kāñcanam / | Kontext |
| RArṇ, 12, 86.2 |
| taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī // | Kontext |
| RArṇ, 12, 93.2 |
| mārayet pannagaṃ devi śakragopanibhaṃ bhavet // | Kontext |
| RArṇ, 12, 311.1 |
| kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca / | Kontext |
| RArṇ, 13, 26.1 |
| śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ / | Kontext |
| RArṇ, 14, 41.2 |
| puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet // | Kontext |
| RArṇ, 14, 46.1 |
| anena kramayogena yāvacchakyaṃ tu mārayet / | Kontext |
| RArṇ, 14, 60.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 79.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 82.2 |
| mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 95.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 100.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 103.2 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt // | Kontext |
| RArṇ, 14, 116.1 |
| mārayedbhūdhare yantre puṭānāṃ saptakena tu / | Kontext |
| RArṇ, 14, 120.1 |
| anena kramayogeṇa mārayecca pṛthak pṛthak / | Kontext |
| RArṇ, 14, 128.2 |
| mārayedbhūdhare yantre puṭānāṃ saptakena tu // | Kontext |
| RArṇ, 14, 143.2 |
| puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 144.1 |
| tattulyaṃ mārayeddhema kāñcanārarase puṭet / | Kontext |
| RArṇ, 14, 144.2 |
| tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca // | Kontext |
| RArṇ, 15, 70.2 |
| gandhakena hate sūte mṛtalohāni vāhayet // | Kontext |
| RArṇ, 15, 102.3 |
| mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt // | Kontext |
| RArṇ, 15, 104.1 |
| yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet / | Kontext |
| RArṇ, 15, 107.3 |
| mārayeccakrayantreṇa bhasmībhavati sūtakam // | Kontext |
| RArṇ, 15, 109.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 111.2 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 112.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 113.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 115.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 153.2 |
| mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate // | Kontext |
| RArṇ, 15, 161.2 |
| mārayet pūrvavidhinā garbhayantre tuṣāgninā // | Kontext |
| RArṇ, 16, 67.1 |
| sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / | Kontext |
| RArṇ, 16, 67.1 |
| sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / | Kontext |
| RArṇ, 16, 70.2 |
| mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt // | Kontext |
| RArṇ, 16, 74.2 |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Kontext |
| RArṇ, 16, 75.2 |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Kontext |
| RArṇ, 16, 108.1 |
| gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam / | Kontext |
| RArṇ, 17, 14.0 |
| arivargahatau vaṅganāgau dvau krāmaṇaṃ param // | Kontext |
| RArṇ, 17, 22.1 |
| gandhakena hataṃ śulvaṃ daradena samanvitam / | Kontext |
| RArṇ, 17, 41.1 |
| śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet / | Kontext |
| RArṇ, 5, 16.3 |
| ekaikamoṣadhībījaṃ mārayed rasabhairavam // | Kontext |
| RArṇ, 7, 149.2 |
| mārayet puṭapākena nirutthaṃ bhasma jāyate // | Kontext |
| RArṇ, 7, 150.2 |
| nihanyādgandhamātreṇa yadvā mākṣikakesarī // | Kontext |
| RArṇ, 8, 14.2 |
| adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // | Kontext |
| RArṇ, 8, 21.3 |
| vaṅgasyāpi vidhānena tālakasya hatasya vā // | Kontext |
| RArṇ, 8, 22.1 |
| tāpyahiṅgulayorvāpi hate ca rasakasya vā / | Kontext |
| RArṇ, 8, 62.2 |
| āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ // | Kontext |
| RArṇ, 8, 65.2 |
| mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // | Kontext |
| RArṇ, 8, 66.1 |
| dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet / | Kontext |
| RArṇ, 8, 71.1 |
| puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet / | Kontext |
| RArṇ, 8, 71.2 |
| dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet / | Kontext |
| RArṇ, 8, 74.1 |
| tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam / | Kontext |
| RArṇ, 8, 78.2 |
| saptabhirdivasaireva māritaṃ suravandite // | Kontext |
| RCint, 3, 102.1 |
| śilayā nihato nāgastāpyaṃ vā sindhunā hatam / | Kontext |
| RCint, 3, 102.1 |
| śilayā nihato nāgastāpyaṃ vā sindhunā hatam / | Kontext |
| RCint, 3, 102.2 |
| tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // | Kontext |
| RCint, 3, 117.1 |
| gandhakena hataṃ nāgaṃ jārayet kamalodare / | Kontext |
| RCint, 3, 124.1 |
| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Kontext |
| RCint, 3, 124.1 |
| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Kontext |
| RCint, 3, 124.2 |
| daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam // | Kontext |
| RCint, 3, 126.1 |
| mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ / | Kontext |
| RCint, 3, 141.1 |
| tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / | Kontext |
| RCint, 3, 160.1 |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Kontext |
| RCint, 6, 12.2 |
| tāmravanmārayeccāpi tāmravacca tayorguṇāḥ // | Kontext |
| RCint, 6, 23.1 |
| samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / | Kontext |
| RCint, 6, 45.1 |
| ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham / | Kontext |
| RCint, 6, 45.2 |
| āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam // | Kontext |
| RCint, 6, 47.0 |
| mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat // | Kontext |
| RCint, 6, 62.2 |
| evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // | Kontext |
| RCint, 6, 65.3 |
| tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ // | Kontext |
| RCint, 7, 74.0 |
| vajravat sarvaratnāni śodhayenmārayet tathā // | Kontext |
| RCint, 8, 56.2 |
| mārayet sikatāyantre śilāhiṅgulagandhakaiḥ // | Kontext |
| RCint, 8, 236.1 |
| samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram / | Kontext |
| RCint, 8, 249.1 |
| ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam / | Kontext |
| RCūM, 11, 81.1 |
| balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / | Kontext |
| RCūM, 11, 81.1 |
| balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / | Kontext |
| RCūM, 14, 59.1 |
| balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / | Kontext |
| RCūM, 14, 111.2 |
| punaśca pūrvavad dhmātvā mārayedakhilāyasam // | Kontext |
| RCūM, 14, 125.2 |
| pūrvavanmārayellohaṃ jāyate guṇavattaram // | Kontext |
| RCūM, 14, 154.1 |
| hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / | Kontext |
| RCūM, 14, 170.2 |
| mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam // | Kontext |
| RCūM, 14, 204.2 |
| vadhyate mriyate sūtastailenānena niścitam // | Kontext |
| RCūM, 4, 11.1 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Kontext |
| RCūM, 4, 18.1 |
| tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / | Kontext |
| RCūM, 4, 18.2 |
| śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam // | Kontext |
| RCūM, 4, 22.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| RCūM, 4, 23.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| RCūM, 5, 82.2 |
| tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ // | Kontext |
| RHT, 11, 11.1 |
| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Kontext |
| RHT, 11, 11.2 |
| raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram // | Kontext |
| RHT, 17, 6.1 |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Kontext |
| RHT, 17, 7.1 |
| tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / | Kontext |
| RHT, 17, 7.1 |
| tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / | Kontext |
| RHT, 18, 19.1 |
| śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena / | Kontext |
| RHT, 18, 19.1 |
| śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena / | Kontext |
| RHT, 18, 23.1 |
| ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / | Kontext |
| RHT, 18, 26.1 |
| ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat / | Kontext |
| RHT, 18, 49.1 |
| mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam / | Kontext |
| RHT, 18, 49.1 |
| mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam / | Kontext |
| RHT, 18, 51.1 |
| śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / | Kontext |
| RHT, 18, 51.1 |
| śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / | Kontext |
| RHT, 8, 6.1 |
| tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / | Kontext |
| RHT, 8, 9.1 |
| sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe / | Kontext |
| RMañj, 2, 1.2 |
| athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet // | Kontext |
| RMañj, 2, 2.2 |
| tasmātsarvaprayatnena jāritaṃ mārayedrasam // | Kontext |
| RMañj, 2, 12.1 |
| ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān / | Kontext |
| RMañj, 2, 50.1 |
| mārito dehasiddhyarthaṃ mūrchito vyādhighātane / | Kontext |
| RMañj, 3, 3.1 |
| ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet / | Kontext |
| RMañj, 3, 57.1 |
| niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / | Kontext |
| RMañj, 5, 37.1 |
| rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak / | Kontext |
| RMañj, 5, 68.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Kontext |
| RMañj, 6, 6.2 |
| tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam // | Kontext |
| RMañj, 6, 89.1 |
| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Kontext |
| RMañj, 6, 223.2 |
| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // | Kontext |
| RMañj, 6, 223.2 |
| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // | Kontext |
| RMañj, 6, 310.1 |
| samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam / | Kontext |
| RPSudh, 1, 22.2 |
| śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ // | Kontext |
| RPSudh, 2, 56.1 |
| abhradrutisamāyoge rasendro vadhyate khalu / | Kontext |
| RPSudh, 4, 83.2 |
| anena vidhinā śeṣamapakvaṃ mārayed dhruvam // | Kontext |
| RPSudh, 7, 33.1 |
| dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / | Kontext |
| RRÅ, R.kh., 1, 7.1 |
| hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / | Kontext |
| RRÅ, R.kh., 1, 11.1 |
| mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet / | Kontext |
| RRÅ, R.kh., 1, 12.2 |
| mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ // | Kontext |
| RRÅ, R.kh., 2, 2.4 |
| no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ / | Kontext |
| RRÅ, R.kh., 2, 23.1 |
| evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 2, 25.1 |
| mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ / | Kontext |
| RRÅ, R.kh., 2, 42.2 |
| baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt // | Kontext |
| RRÅ, R.kh., 3, 1.2 |
| ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet // | Kontext |
| RRÅ, R.kh., 3, 2.2 |
| tasmātsarvaprayatnena jāritaṃ mārayedrasam // | Kontext |
| RRÅ, R.kh., 3, 12.2 |
| ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet // | Kontext |
| RRÅ, R.kh., 3, 13.1 |
| athavā nirmukhaṃ sūtaṃ viḍayogena mārayet / | Kontext |
| RRÅ, R.kh., 3, 19.2 |
| mārayet pūrvayogena māraṇaṃ cātra kathyate // | Kontext |
| RRÅ, R.kh., 3, 43.2 |
| parīkṣā mārite sūte kartavyā ca yathoditā // | Kontext |
| RRÅ, R.kh., 3, 45.1 |
| mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 4, 49.1 |
| ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ / | Kontext |
| RRÅ, R.kh., 4, 50.1 |
| māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam / | Kontext |
| RRÅ, R.kh., 5, 3.0 |
| ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit // | Kontext |
| RRÅ, R.kh., 5, 30.0 |
| vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet // | Kontext |
| RRÅ, R.kh., 5, 33.2 |
| arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam // | Kontext |
| RRÅ, R.kh., 6, 40.1 |
| sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu / | Kontext |
| RRÅ, R.kh., 8, 2.2 |
| ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu // | Kontext |
| RRÅ, R.kh., 8, 6.2 |
| aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet // | Kontext |
| RRÅ, R.kh., 8, 10.2 |
| tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // | Kontext |
| RRÅ, R.kh., 8, 32.2 |
| aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // | Kontext |
| RRÅ, R.kh., 8, 69.2 |
| athavā māritaṃ tāmramamlenaikena mardayet // | Kontext |
| RRÅ, R.kh., 8, 83.2 |
| golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu // | Kontext |
| RRÅ, R.kh., 8, 90.2 |
| arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // | Kontext |
| RRÅ, R.kh., 8, 92.2 |
| kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet // | Kontext |
| RRÅ, R.kh., 9, 1.2 |
| hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet // | Kontext |
| RRÅ, R.kh., 9, 11.2 |
| tasmāt sarvaṃ prayatnena lauhamādau vimārayet // | Kontext |
| RRÅ, R.kh., 9, 18.1 |
| arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ / | Kontext |
| RRÅ, R.kh., 9, 44.0 |
| tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ // | Kontext |
| RRÅ, R.kh., 9, 50.2 |
| svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat // | Kontext |
| RRÅ, R.kh., 9, 62.2 |
| tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet // | Kontext |
| RRÅ, V.kh., 10, 30.1 |
| tāpyena mārayed baṃgaṃ yathā tālena māritam / | Kontext |
| RRÅ, V.kh., 10, 30.1 |
| tāpyena mārayed baṃgaṃ yathā tālena māritam / | Kontext |
| RRÅ, V.kh., 12, 71.2 |
| śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam // | Kontext |
| RRÅ, V.kh., 14, 73.1 |
| tāpyena mārayecchulbaṃ yathāgaṃdhena māritam / | Kontext |
| RRÅ, V.kh., 14, 73.1 |
| tāpyena mārayecchulbaṃ yathāgaṃdhena māritam / | Kontext |
| RRÅ, V.kh., 16, 34.1 |
| māritāni pṛthagbhūyo jāritāni ca kārayet / | Kontext |
| RRÅ, V.kh., 16, 53.1 |
| mārayet pakvabījāni tridhā taṃ jārayet kramāt / | Kontext |
| RRÅ, V.kh., 16, 71.2 |
| raktavaikrāṃtayogena tāraṃ tenaiva mārayet // | Kontext |
| RRÅ, V.kh., 16, 72.2 |
| tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ // | Kontext |
| RRÅ, V.kh., 20, 61.1 |
| grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ / | Kontext |
| RRÅ, V.kh., 20, 138.1 |
| śilayā mārito nāgaḥ sūtarājasamanvitaḥ / | Kontext |
| RRÅ, V.kh., 20, 139.2 |
| mārayetpuṭayogena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 3, 63.1 |
| bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet / | Kontext |
| RRÅ, V.kh., 4, 123.2 |
| gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam // | Kontext |
| RRÅ, V.kh., 8, 75.1 |
| tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 9, 32.2 |
| tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 9, 126.1 |
| athavā mārite tasmin jāraṇaṃ sārayetpunaḥ / | Kontext |
| RRS, 11, 78.2 |
| hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // | Kontext |
| RRS, 11, 79.1 |
| vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Kontext |
| RRS, 11, 79.1 |
| vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Kontext |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext |
| RRS, 3, 58.1 |
| balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / | Kontext |
| RRS, 3, 58.1 |
| balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / | Kontext |
| RRS, 5, 11.2 |
| aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet // | Kontext |
| RRS, 5, 30.2 |
| aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // | Kontext |
| RRS, 5, 37.2 |
| mārayetpuṭayogena nirutthaṃ jāyate dhruvam // | Kontext |
| RRS, 5, 54.1 |
| athavā māritaṃ tāmramamlenaikena marditam / | Kontext |
| RRS, 5, 73.2 |
| hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // | Kontext |
| RRS, 5, 97.2 |
| tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet // | Kontext |
| RRS, 5, 123.2 |
| punaśca pūrvavad dhmātvā mārayedakhilāyasam // | Kontext |
| RRS, 5, 136.1 |
| svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat / | Kontext |
| RRS, 5, 147.2 |
| hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // | Kontext |
| RRS, 5, 152.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Kontext |
| RRS, 5, 179.1 |
| hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / | Kontext |
| RRS, 5, 183.2 |
| mārayetpuṭayogena nirutthaṃ jāyate tathā // | Kontext |
| RRS, 5, 200.1 |
| mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam / | Kontext |
| RRS, 8, 10.1 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Kontext |
| RRS, 8, 19.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| RRS, 8, 20.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| RRS, 9, 70.2 |
| tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // | Kontext |
| RSK, 1, 36.1 |
| uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam / | Kontext |
| RSK, 1, 36.2 |
| evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // | Kontext |
| RSK, 2, 3.2 |
| ataḥ svarṇādilohāni vinā sūtaṃ na mārayet // | Kontext |
| RSK, 2, 60.1 |
| tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat / | Kontext |
| ŚdhSaṃh, 2, 11, 13.2 |
| kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // | Kontext |
| ŚdhSaṃh, 2, 11, 14.1 |
| jvālāmukhī yathā hanyāttathā hanti manaḥśilā / | Kontext |
| ŚdhSaṃh, 2, 11, 14.1 |
| jvālāmukhī yathā hanyāttathā hanti manaḥśilā / | Kontext |
| ŚdhSaṃh, 2, 11, 52.1 |
| evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet / | Kontext |
| ŚdhSaṃh, 2, 11, 91.2 |
| uktamākṣikavanmuktāḥ pravālāni ca mārayet // | Kontext |
| ŚdhSaṃh, 2, 11, 92.1 |
| vajravat sarvaratnāni śodhayenmārayettathā / | Kontext |
| ŚdhSaṃh, 2, 12, 159.2 |
| svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat // | Kontext |
| ŚdhSaṃh, 2, 12, 177.2 |
| dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam // | Kontext |