| RAdhy, 1, 288.1 |
| karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ / | Kontext |
| RAdhy, 1, 290.1 |
| vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ / | Kontext |
| RArṇ, 17, 8.2 |
| kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ / | Kontext |
| RArṇ, 17, 10.2 |
| karṇagaṃ mahiṣasyāpi krāmaṇaṃ kṣepalepayoḥ // | Kontext |
| RCint, 3, 135.0 |
| ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // | Kontext |
| RHT, 12, 6.2 |
| mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // | Kontext |
| RHT, 16, 5.2 |
| karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena // | Kontext |
| RHT, 17, 4.2 |
| mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt // | Kontext |
| RHT, 18, 42.2 |
| mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca // | Kontext |
| RPSudh, 1, 125.1 |
| tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam / | Kontext |
| RPSudh, 1, 134.1 |
| karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram / | Kontext |
| RRÅ, V.kh., 10, 47.1 |
| manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam / | Kontext |
| RRÅ, V.kh., 9, 5.1 |
| mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam / | Kontext |