| ÅK, 1, 25, 115.1 | 
	|   guṇaprabhāvajananau śīghravyāptikarau tathā // | Context | 
	| ÅK, 1, 26, 228.1 | 
	|   etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam / | Context | 
	| ÅK, 2, 1, 51.1 | 
	|   strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / | Context | 
	| BhPr, 1, 8, 58.1 | 
	|   kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ / | Context | 
	| BhPr, 1, 8, 63.1 | 
	|   anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ / | Context | 
	| BhPr, 1, 8, 123.2 | 
	|   dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // | Context | 
	| BhPr, 2, 3, 21.1 | 
	|   lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / | Context | 
	| BhPr, 2, 3, 80.2 | 
	|   vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha // | Context | 
	| BhPr, 2, 3, 258.2 | 
	|   tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam // | Context | 
	| BhPr, 2, 3, 259.2 | 
	|   purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ // | Context | 
	| RArṇ, 6, 78.1 | 
	|   yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān / | Context | 
	| RājNigh, 13, 38.2 | 
	|   kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Context | 
	| RCint, 3, 51.2 | 
	|   tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // | Context | 
	| RCint, 3, 52.1 | 
	|   hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ / | Context | 
	| RCint, 3, 52.2 | 
	|   vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // | Context | 
	| RCint, 3, 54.2 | 
	|   yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // | Context | 
	| RCint, 4, 21.2 | 
	|   mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // | Context | 
	| RCint, 6, 17.2 | 
	|   śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // | Context | 
	| RCint, 6, 22.2 | 
	|   ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate // | Context | 
	| RCint, 6, 58.1 | 
	|   puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Context | 
	| RCint, 7, 23.2 | 
	|   viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ // | Context | 
	| RCint, 7, 69.3 | 
	|   tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // | Context | 
	| RCint, 7, 111.2 | 
	|   pittāpasmāraśamanaṃ rasavad guṇakārakam // | Context | 
	| RCint, 8, 151.1 | 
	|   trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ / | Context | 
	| RCint, 8, 151.2 | 
	|   prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam // | Context | 
	| RCint, 8, 156.2 | 
	|   etattato guṇottaramityamunā snehanīyaṃ tat // | Context | 
	| RCint, 8, 157.2 | 
	|   kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ // | Context | 
	| RCint, 8, 239.2 | 
	|   nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam // | Context | 
	| RCūM, 10, 27.1 | 
	|   sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / | Context | 
	| RCūM, 10, 73.2 | 
	|   viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Context | 
	| RCūM, 10, 73.3 | 
	|   hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context | 
	| RCūM, 10, 130.2 | 
	|   pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // | Context | 
	| RCūM, 10, 131.2 | 
	|   durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // | Context | 
	| RCūM, 11, 33.3 | 
	|   strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Context | 
	| RCūM, 11, 87.2 | 
	|   pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // | Context | 
	| RCūM, 11, 102.1 | 
	|   hatvā hatvā guṇān bhūyo vikārān kurvate na hi / | Context | 
	| RCūM, 11, 107.2 | 
	|   prathamo'lpaguṇastatra carmāraḥ sa nigadyate // | Context | 
	| RCūM, 11, 109.2 | 
	|   etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Context | 
	| RCūM, 12, 67.1 | 
	|   ratnānām guṇagrāmaṃ samagraṃ satām / | Context | 
	| RCūM, 14, 55.2 | 
	|   puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // | Context | 
	| RCūM, 14, 95.1 | 
	|   lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / | Context | 
	| RCūM, 14, 95.2 | 
	|   kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context | 
	| RCūM, 14, 116.2 | 
	|   anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam // | Context | 
	| RCūM, 15, 32.2 | 
	|   sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ // | Context | 
	| RCūM, 15, 56.1 | 
	|   sarvarogān haredeva śaktiyukto guṇādhikaḥ / | Context | 
	| RCūM, 15, 60.2 | 
	|   rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // | Context | 
	| RCūM, 15, 66.2 | 
	|   tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Context | 
	| RCūM, 15, 71.2 | 
	|   mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase // | Context | 
	| RCūM, 15, 72.1 | 
	|   mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / | Context | 
	| RCūM, 16, 55.1 | 
	|   guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ / | Context | 
	| RCūM, 16, 55.2 | 
	|   sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ // | Context | 
	| RCūM, 16, 56.2 | 
	|   ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Context | 
	| RCūM, 16, 60.1 | 
	|   samartho na rasasyāsya guṇān vaktuṃ mahītale / | Context | 
	| RCūM, 16, 67.2 | 
	|   so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // | Context | 
	| RCūM, 16, 72.2 | 
	|   koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ / | Context | 
	| RCūM, 16, 92.2 | 
	|   uttarottaratastasya guṇaḥ keneha varṇyate / | Context | 
	| RCūM, 16, 92.3 | 
	|   kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // | Context | 
	| RCūM, 4, 115.2 | 
	|   guṇaprabhāvajananau śīghravyāptikarau tathā // | Context | 
	| RCūM, 5, 13.2 | 
	|   kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // | Context | 
	| RCūM, 5, 29.1 | 
	|   pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / | Context | 
	| RCūM, 5, 76.2 | 
	|   karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān // | Context | 
	| RCūM, 5, 145.1 | 
	|   lohāderapunarbhāvo guṇādhikyaṃ tato'gratā / | Context | 
	| RCūM, 5, 146.2 | 
	|   jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context | 
	| RCūM, 5, 147.2 | 
	|   cūrṇatvādiguṇāvāptistathā loheṣu niścitam // | Context | 
	| RCūM, 5, 152.2 | 
	|   etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // | Context | 
	| RHT, 15, 1.1 | 
	|   vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Context | 
	| RHT, 18, 1.2 | 
	|   asati vedhavidhau na rasaḥ svaguṇānprakāśayati // | Context | 
	| RHT, 5, 52.2 | 
	|   phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ // | Context | 
	| RHT, 7, 1.1 | 
	|   grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / | Context | 
	| RKDh, 1, 1, 20.2 | 
	|   kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Context | 
	| RMañj, 2, 15.2 | 
	|   ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // | Context | 
	| RMañj, 2, 18.2 | 
	|   anupānaviśeṣeṇa karoti vividhān guṇān // | Context | 
	| RMañj, 3, 34.2 | 
	|   dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context | 
	| RMañj, 3, 65.2 | 
	|   kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // | Context | 
	| RMañj, 3, 86.2 | 
	|   pittāpasmāraśamanaṃ rasavad guṇakārakam // | Context | 
	| RMañj, 5, 71.2 | 
	|   tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // | Context | 
	| RPSudh, 1, 8.2 | 
	|   ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // | Context | 
	| RPSudh, 1, 93.1 | 
	|   atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam / | Context | 
	| RPSudh, 2, 109.2 | 
	|   sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Context | 
	| RPSudh, 4, 32.2 | 
	|   puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca / | Context | 
	| RPSudh, 4, 57.1 | 
	|   yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / | Context | 
	| RPSudh, 4, 65.1 | 
	|   muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam / | Context | 
	| RPSudh, 4, 92.0 | 
	|   sarvarogān haratyāśu śaktidāyi guṇādhikam // | Context | 
	| RPSudh, 4, 118.1 | 
	|   saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni / | Context | 
	| RPSudh, 5, 53.2 | 
	|   abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // | Context | 
	| RPSudh, 5, 64.2 | 
	|   vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ // | Context | 
	| RPSudh, 5, 81.2 | 
	|   guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati // | Context | 
	| RPSudh, 5, 114.3 | 
	|   ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // | Context | 
	| RPSudh, 6, 18.1 | 
	|   sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ / | Context | 
	| RPSudh, 6, 53.2 | 
	|   gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // | Context | 
	| RPSudh, 6, 83.2 | 
	|   pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // | Context | 
	| RPSudh, 7, 14.2 | 
	|   ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // | Context | 
	| RRÅ, R.kh., 2, 1.2 | 
	|   bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // | Context | 
	| RRÅ, R.kh., 4, 48.1 | 
	|   sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Context | 
	| RRÅ, R.kh., 9, 67.1 | 
	|   tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / | Context | 
	| RRS, 10, 48.1 | 
	|   lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā / | Context | 
	| RRS, 10, 49.2 | 
	|   jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context | 
	| RRS, 10, 50.2 | 
	|   cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam // | Context | 
	| RRS, 10, 54.3 | 
	|   etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // | Context | 
	| RRS, 11, 33.2 | 
	|   mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Context | 
	| RRS, 11, 67.2 | 
	|   bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // | Context | 
	| RRS, 11, 84.2 | 
	|   dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // | Context | 
	| RRS, 2, 10.2 | 
	|   tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // | Context | 
	| RRS, 2, 54.2 | 
	|   dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context | 
	| RRS, 2, 76.2 | 
	|   pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // | Context | 
	| RRS, 2, 77.2 | 
	|   durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Context | 
	| RRS, 2, 91.2 | 
	|   tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // | Context | 
	| RRS, 2, 102.3 | 
	|   sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ // | Context | 
	| RRS, 2, 121.1 | 
	|   dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Context | 
	| RRS, 2, 121.2 | 
	|   hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context | 
	| RRS, 3, 48.3 | 
	|   pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // | Context | 
	| RRS, 3, 72.2 | 
	|   strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Context | 
	| RRS, 3, 131.1 | 
	|   pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / | Context | 
	| RRS, 3, 148.0 | 
	|   prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // | Context | 
	| RRS, 3, 151.0 | 
	|   etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Context | 
	| RRS, 5, 21.2 | 
	|   rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // | Context | 
	| RRS, 5, 44.2 | 
	|   nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // | Context | 
	| RRS, 5, 100.3 | 
	|   kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context | 
	| RRS, 5, 148.2 | 
	|   tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān / | Context | 
	| RRS, 8, 99.2 | 
	|   guṇaprabhāvajanakau śīghravyāptikarau tathā // | Context | 
	| RRS, 9, 87.3 | 
	|   kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Context | 
	| RSK, 1, 36.2 | 
	|   evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // | Context | 
	| RSK, 1, 45.1 | 
	|   sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Context | 
	| RSK, 2, 23.2 | 
	|   aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham // | Context | 
	| RSK, 2, 37.2 | 
	|   cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ // | Context | 
	| RSK, 2, 51.2 | 
	|   tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // | Context | 
	| RSK, 3, 2.2 | 
	|   tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 290.0 | 
	|   no preview | Context |