| RArṇ, 17, 3.2 | 
	| viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam / | Kontext | 
	| RArṇ, 6, 86.1 | 
	| lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet / | Kontext | 
	| RCint, 3, 161.1 | 
	| khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet / | Kontext | 
	| RCint, 8, 148.1 | 
	| mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām / | Kontext | 
	| RCint, 8, 151.1 | 
	| trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ / | Kontext | 
	| RCint, 8, 152.1 | 
	| vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ / | Kontext | 
	| RCūM, 9, 30.2 | 
	| durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ // | Kontext | 
	| RHT, 14, 1.1 | 
	| samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā / | Kontext | 
	| RHT, 16, 29.2 | 
	| samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ // | Kontext | 
	| RKDh, 1, 2, 18.1 | 
	| prativāpaḥ purā yojyo niṣekastadanantaram / | Kontext | 
	| RKDh, 1, 2, 18.2 | 
	| chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ // | Kontext | 
	| RRĂ…, V.kh., 20, 85.1 | 
	| tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet / | Kontext |