| RArṇ, 11, 192.2 | 
	|   kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt // | Kontext | 
	| RArṇ, 12, 191.3 | 
	|   candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // | Kontext | 
	| RArṇ, 12, 192.2 | 
	|   nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // | Kontext | 
	| RArṇ, 17, 25.2 | 
	|   bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet // | Kontext | 
	| RCint, 3, 168.1 | 
	|   rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ / | Kontext | 
	| RCint, 7, 33.1 | 
	|   vṛddhahānyā ca dātavyaṃ caturthe saptake tathā / | Kontext | 
	| RCint, 8, 76.1 | 
	|   vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam / | Kontext | 
	| RCint, 8, 98.2 | 
	|   lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // | Kontext | 
	| RCūM, 14, 122.2 | 
	|   līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Kontext | 
	| RMañj, 2, 34.2 | 
	|   pācayed vālukāyantre kramavṛddhāgninā dinam / | Kontext | 
	| RMañj, 2, 61.2 | 
	|   vardhante sarva evaite rasasevāvidhau nṛṇām // | Kontext | 
	| RMañj, 6, 288.2 | 
	|   lohaṃ ca kramavṛddhāni kuryādetāni mātrayā // | Kontext | 
	| RMañj, 6, 295.1 | 
	|   asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate / | Kontext | 
	| RRÅ, V.kh., 19, 45.1 | 
	|   kramavṛddhāgninā paścātpaceddivasapañcakam / | Kontext | 
	| RRÅ, V.kh., 19, 139.1 | 
	|   taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ / | Kontext | 
	| RRÅ, V.kh., 5, 55.2 | 
	|   evaṃ vāradvaye kṣipte vardhate varṇakadvayam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 33.1 | 
	|   kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 260.1 | 
	|   lohaṃ kramavivṛddhāni kuryādetāni mātrayā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 266.2 | 
	|   asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate // | Kontext |