| RArṇ, 12, 201.1 | 
	| oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / | Kontext | 
	| RArṇ, 12, 243.1 | 
	| oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ / | Kontext | 
	| RArṇ, 12, 243.3 | 
	| saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // | Kontext | 
	| RArṇ, 12, 292.1 | 
	| aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim / | Kontext | 
	| RArṇ, 12, 366.2 | 
	| vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // | Kontext | 
	| RCint, 8, 36.2 | 
	| kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // | Kontext | 
	| RCūM, 3, 2.1 | 
	| yakṣarājasahasrākṣadigvibhāge suśobhane / | Kontext | 
	| RCūM, 3, 3.1 | 
	| śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam / | Kontext | 
	| RCūM, 3, 3.1 | 
	| śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam / | Kontext | 
	| RMañj, 6, 139.1 | 
	| jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ / | Kontext | 
	| RPSudh, 1, 13.1 | 
	| himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ / | Kontext | 
	| RPSudh, 1, 18.1 | 
	| kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ / | Kontext | 
	| RPSudh, 1, 19.2 | 
	| prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt // | Kontext | 
	| RPSudh, 2, 62.2 | 
	| bhājanāni ca catvāri caturdikṣu gatāni ca // | Kontext | 
	| RRÅ, V.kh., 1, 37.2 | 
	| nandibhṛṅgimahākālānpūjayet pūrvadikkramāt // | Kontext | 
	| RRÅ, V.kh., 19, 140.1 | 
	| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext | 
	| RRS, 7, 2.1 | 
	| yakṣatryakṣasahasrākṣadigvibhāge suśobhane / | Kontext | 
	| RRS, 7, 3.1 | 
	| śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam / | Kontext | 
	| RRS, 7, 3.1 | 
	| śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam / | Kontext | 
	| RSK, 1, 3.1 | 
	| kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak / | Kontext | 
	| RSK, 1, 3.2 | 
	| saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt // | Kontext |