| RArṇ, 12, 5.2 |
| āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // | Kontext |
| RArṇ, 12, 67.1 |
| kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet / | Kontext |
| RArṇ, 12, 181.2 |
| mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca // | Kontext |
| RArṇ, 12, 323.2 |
| jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // | Kontext |
| RArṇ, 15, 176.0 |
| piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet // | Kontext |
| RArṇ, 16, 94.1 |
| piṣṭikāṃ kārayettena nigalena ca bandhayet / | Kontext |
| RCint, 3, 196.1 |
| nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam / | Kontext |
| RRÅ, V.kh., 12, 69.1 |
| ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham / | Kontext |
| RRÅ, V.kh., 14, 68.2 |
| pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet // | Kontext |
| RRÅ, V.kh., 15, 71.1 |
| tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam / | Kontext |
| RRÅ, V.kh., 15, 93.1 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 15, 111.1 |
| saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 15, 113.2 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 15, 127.1 |
| ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 16, 26.2 |
| sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet // | Kontext |
| RRÅ, V.kh., 16, 36.1 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 16, 83.2 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 16, 97.1 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 61.1 |
| mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 79.3 |
| tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 18, 84.1 |
| catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 116.2 |
| triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 18, 142.2 |
| tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 149.2 |
| sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 180.1 |
| kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / | Kontext |