| ÅK, 1, 25, 18.1 |
| rasena sāraṇāyantre tadīyā gulikā kṛtā / | Kontext |
| BhPr, 2, 3, 8.2 |
| cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam // | Kontext |
| BhPr, 2, 3, 12.1 |
| kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / | Kontext |
| BhPr, 2, 3, 61.1 |
| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext |
| BhPr, 2, 3, 97.2 |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // | Kontext |
| BhPr, 2, 3, 211.2 |
| arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // | Kontext |
| BhPr, 2, 3, 246.2 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi // | Kontext |
| RAdhy, 1, 58.1 |
| sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam / | Kontext |
| RAdhy, 1, 70.2 |
| jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm // | Kontext |
| RAdhy, 1, 236.2 |
| prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // | Kontext |
| RAdhy, 1, 292.2 |
| tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // | Kontext |
| RAdhy, 1, 306.1 |
| piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān / | Kontext |
| RAdhy, 1, 306.2 |
| kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet // | Kontext |
| RAdhy, 1, 330.2 |
| piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam // | Kontext |
| RAdhy, 1, 371.2 |
| mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // | Kontext |
| RAdhy, 1, 387.1 |
| saṃkīrṇoccatarā culhī tathā kāryā navīnakā / | Kontext |
| RAdhy, 1, 411.1 |
| daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ / | Kontext |
| RAdhy, 1, 422.1 |
| dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ / | Kontext |
| RAdhy, 1, 439.2 |
| jarakīśadalānīva teṣāṃ patrāṇi kārayet // | Kontext |
| RArṇ, 12, 61.2 |
| rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // | Kontext |
| RArṇ, 17, 48.2 |
| vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ // | Kontext |
| RArṇ, 4, 31.2 |
| vakranālakṛtā vāpi śasyate surasundari // | Kontext |
| RArṇ, 7, 22.2 |
| piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā // | Kontext |
| RArṇ, 7, 87.2 |
| saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet / | Kontext |
| RCint, 2, 28.1 |
| kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ / | Kontext |
| RCint, 4, 30.2 |
| rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / | Kontext |
| RCint, 4, 44.2 |
| kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā // | Kontext |
| RCint, 5, 17.2 |
| anena piṇḍikā kāryā rasendrasyoktakarmasu // | Kontext |
| RCint, 6, 25.1 |
| śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam / | Kontext |
| RCint, 6, 46.2 |
| iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu // | Kontext |
| RCint, 6, 60.1 |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake / | Kontext |
| RCint, 7, 84.2 |
| saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ / | Kontext |
| RCint, 7, 93.2 |
| bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ // | Kontext |
| RCint, 7, 106.2 |
| urūvūkasya tailena tataḥ kuryātsucakrikām // | Kontext |
| RCint, 8, 40.2 |
| golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // | Kontext |
| RCint, 8, 201.1 |
| recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā / | Kontext |
| RCint, 8, 207.2 |
| niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ // | Kontext |
| RCint, 8, 250.1 |
| uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm / | Kontext |
| RCint, 8, 264.1 |
| tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt / | Kontext |
| RCūM, 10, 18.1 |
| cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe / | Kontext |
| RCūM, 10, 19.1 |
| abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Kontext |
| RCūM, 10, 30.2 |
| śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // | Kontext |
| RCūM, 10, 40.2 |
| kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān // | Kontext |
| RCūM, 10, 43.1 |
| golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat / | Kontext |
| RCūM, 10, 140.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RCūM, 12, 59.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Kontext |
| RCūM, 14, 107.2 |
| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Kontext |
| RCūM, 14, 197.1 |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Kontext |
| RCūM, 4, 44.1 |
| palaviṃśati nāgasya śuddhasya kṛtacakrikam / | Kontext |
| RCūM, 4, 64.1 |
| vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / | Kontext |
| RCūM, 5, 31.2 |
| ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // | Kontext |
| RCūM, 5, 107.2 |
| tayā viracitā mūṣā vajradrāvaṇikeritā // | Kontext |
| RCūM, 5, 115.2 |
| tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // | Kontext |
| RHT, 10, 14.2 |
| chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // | Kontext |
| RHT, 14, 2.2 |
| svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // | Kontext |
| RHT, 14, 11.2 |
| niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā // | Kontext |
| RHT, 4, 10.1 |
| svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ / | Kontext |
| RMañj, 2, 17.2 |
| viracya kavacīyantraṃ vālukābhiḥ prapūrayet // | Kontext |
| RMañj, 3, 46.2 |
| veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // | Kontext |
| RMañj, 3, 59.2 |
| mahiṣīmalasammiśraṃ vidhāyāsyātha golakam // | Kontext |
| RMañj, 3, 63.2 |
| kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet // | Kontext |
| RMañj, 3, 82.2 |
| ūrubūkasya tailena tataḥ kāryā sucakrikā // | Kontext |
| RMañj, 5, 5.1 |
| śuddhasūtasamaṃ hema khalve kuryācca golakam / | Kontext |
| RMañj, 5, 9.1 |
| saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam / | Kontext |
| RMañj, 6, 14.1 |
| sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet / | Kontext |
| RMañj, 6, 154.1 |
| golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / | Kontext |
| RMañj, 6, 160.1 |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet / | Kontext |
| RMañj, 6, 185.2 |
| dinaṃ gharme vimardyātha golikāṃ tasya yojayet // | Kontext |
| RMañj, 6, 309.1 |
| piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim / | Kontext |
| RPSudh, 1, 38.2 |
| vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam // | Kontext |
| RPSudh, 10, 32.1 |
| adhobhāge vidhātavyā dehalī dhamanāya vai / | Kontext |
| RPSudh, 2, 73.2 |
| tatastadgolakaṃ kṛtvā kharparopari vinyaset // | Kontext |
| RPSudh, 2, 103.2 |
| niṣecayedekadinaṃ paścād golaṃ tu kārayet // | Kontext |
| RPSudh, 5, 16.2 |
| cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye // | Kontext |
| RPSudh, 5, 18.1 |
| punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu / | Kontext |
| RPSudh, 5, 40.2 |
| khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān // | Kontext |
| RPSudh, 5, 42.2 |
| tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ // | Kontext |
| RPSudh, 6, 7.2 |
| yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // | Kontext |
| RPSudh, 7, 29.2 |
| saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // | Kontext |
| RPSudh, 7, 60.1 |
| golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Kontext |
| RRÅ, R.kh., 3, 22.1 |
| goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / | Kontext |
| RRÅ, R.kh., 4, 8.2 |
| kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet // | Kontext |
| RRÅ, R.kh., 4, 11.1 |
| kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet / | Kontext |
| RRÅ, R.kh., 5, 39.1 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu / | Kontext |
| RRÅ, R.kh., 7, 50.2 |
| kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat // | Kontext |
| RRÅ, R.kh., 8, 17.2 |
| śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam // | Kontext |
| RRÅ, V.kh., 1, 29.1 |
| amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 10, 45.1 |
| nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam / | Kontext |
| RRÅ, V.kh., 13, 10.2 |
| karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ // | Kontext |
| RRÅ, V.kh., 13, 30.1 |
| mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 13, 68.2 |
| etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 13, 78.1 |
| rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 15, 105.2 |
| samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai // | Kontext |
| RRÅ, V.kh., 16, 78.1 |
| marditaṃ kārayed golaṃ nirmalena ca lepayet / | Kontext |
| RRÅ, V.kh., 17, 23.1 |
| tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 18, 126.1 |
| sparśavedhī raso yo'sau guṭikāṃ tena kārayet / | Kontext |
| RRÅ, V.kh., 18, 127.1 |
| śabdavedhī raso yo'sau guṭikāṃ tena kārayet / | Kontext |
| RRÅ, V.kh., 19, 18.1 |
| sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam / | Kontext |
| RRÅ, V.kh., 19, 24.1 |
| tenaiva vartulākārā guṭikāḥ kārayettataḥ / | Kontext |
| RRÅ, V.kh., 19, 34.2 |
| vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake // | Kontext |
| RRÅ, V.kh., 19, 52.1 |
| palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / | Kontext |
| RRÅ, V.kh., 19, 113.2 |
| kastūrīmadanākārā kiṃcitkāryā prayatnataḥ // | Kontext |
| RRÅ, V.kh., 19, 118.3 |
| tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ // | Kontext |
| RRÅ, V.kh., 19, 119.2 |
| piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ // | Kontext |
| RRÅ, V.kh., 20, 3.1 |
| karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ / | Kontext |
| RRÅ, V.kh., 20, 27.1 |
| tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet / | Kontext |
| RRÅ, V.kh., 20, 41.2 |
| ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ / | Kontext |
| RRÅ, V.kh., 20, 44.2 |
| ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu // | Kontext |
| RRÅ, V.kh., 20, 48.2 |
| tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ // | Kontext |
| RRÅ, V.kh., 20, 59.2 |
| caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // | Kontext |
| RRÅ, V.kh., 20, 80.1 |
| ekīkṛtya samāvartya tena patrāṇi kārayet / | Kontext |
| RRÅ, V.kh., 20, 106.2 |
| caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā // | Kontext |
| RRÅ, V.kh., 20, 132.1 |
| tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet / | Kontext |
| RRÅ, V.kh., 3, 19.1 |
| mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām / | Kontext |
| RRÅ, V.kh., 3, 21.1 |
| mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai / | Kontext |
| RRÅ, V.kh., 3, 43.1 |
| kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 3, 99.2 |
| kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // | Kontext |
| RRÅ, V.kh., 4, 38.3 |
| dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // | Kontext |
| RRÅ, V.kh., 4, 90.3 |
| sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 4, 95.2 |
| patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 4, 125.1 |
| tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 5, 4.2 |
| svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet // | Kontext |
| RRÅ, V.kh., 5, 32.2 |
| niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Kontext |
| RRÅ, V.kh., 6, 64.2 |
| samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet // | Kontext |
| RRÅ, V.kh., 6, 66.2 |
| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 68.2 |
| liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet // | Kontext |
| RRÅ, V.kh., 6, 81.1 |
| anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet / | Kontext |
| RRÅ, V.kh., 6, 117.2 |
| tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet // | Kontext |
| RRÅ, V.kh., 7, 26.1 |
| bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam / | Kontext |
| RRÅ, V.kh., 7, 44.1 |
| marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim / | Kontext |
| RRÅ, V.kh., 8, 19.2 |
| tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet // | Kontext |
| RRÅ, V.kh., 8, 94.1 |
| patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 1.2 |
| yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // | Kontext |
| RRÅ, V.kh., 9, 73.2 |
| sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet // | Kontext |
| RRS, 11, 37.1 |
| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane / | Kontext |
| RRS, 11, 110.1 |
| takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt / | Kontext |
| RRS, 11, 112.2 |
| smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute // | Kontext |
| RRS, 2, 18.1 |
| cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe / | Kontext |
| RRS, 2, 19.1 |
| kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Kontext |
| RRS, 2, 23.1 |
| pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam / | Kontext |
| RRS, 2, 30.2 |
| kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // | Kontext |
| RRS, 2, 33.1 |
| golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat / | Kontext |
| RRS, 2, 86.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RRS, 2, 141.2 |
| piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā // | Kontext |
| RRS, 3, 165.1 |
| saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet / | Kontext |
| RRS, 4, 65.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Kontext |
| RRS, 5, 119.2 |
| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Kontext |
| RSK, 1, 38.1 |
| mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet / | Kontext |
| RSK, 1, 40.1 |
| vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet / | Kontext |
| RSK, 2, 7.1 |
| amlena mardayitvā tu kṛtvā tasya ca golakam / | Kontext |
| RSK, 2, 41.1 |
| lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ / | Kontext |
| RSK, 2, 56.2 |
| dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 8.1 |
| cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam / | Kontext |
| ŚdhSaṃh, 2, 11, 11.1 |
| kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 11, 62.1 |
| arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / | Kontext |
| ŚdhSaṃh, 2, 12, 35.1 |
| apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 39.1 |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 58.1 |
| māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 90.1 |
| teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet / | Kontext |
| ŚdhSaṃh, 2, 12, 98.1 |
| kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 109.2 |
| kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset // | Kontext |
| ŚdhSaṃh, 2, 12, 154.2 |
| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 241.1 |
| kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset / | Kontext |
| ŚdhSaṃh, 2, 12, 254.2 |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet // | Kontext |