| ÅK, 1, 25, 107.2 | 
	| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram // | Kontext | 
	| ÅK, 1, 26, 50.2 | 
	| vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Kontext | 
	| ÅK, 1, 26, 230.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / | Kontext | 
	| ÅK, 1, 26, 232.1 | 
	| gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Kontext | 
	| ÅK, 1, 26, 236.1 | 
	| ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam / | Kontext | 
	| BhPr, 2, 3, 26.3 | 
	| etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam // | Kontext | 
	| BhPr, 2, 3, 27.1 | 
	| aratnimātrake kuṇḍe puṭaṃ vārāhamucyate / | Kontext | 
	| BhPr, 2, 3, 27.2 | 
	| vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam // | Kontext | 
	| BhPr, 2, 3, 28.0 | 
	| ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam // | Kontext | 
	| BhPr, 2, 3, 29.2 | 
	| kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ // | Kontext | 
	| BhPr, 2, 3, 49.1 | 
	| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / | Kontext | 
	| BhPr, 2, 3, 49.1 | 
	| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / | Kontext | 
	| BhPr, 2, 3, 49.2 | 
	| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / | Kontext | 
	| BhPr, 2, 3, 123.1 | 
	| tato mūṣāpuṭe dhṛtvā pacedgajapuṭena ca / | Kontext | 
	| RAdhy, 1, 123.2 | 
	| yavaciñcikātoyena plāvayitvā puṭe pacet // | Kontext | 
	| RAdhy, 1, 274.2 | 
	| saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam // | Kontext | 
	| RArṇ, 11, 42.2 | 
	| tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // | Kontext | 
	| RArṇ, 11, 131.1 | 
	| kuliśena puṭe dagdhe karṣvagnau tena mardayet / | Kontext | 
	| RArṇ, 11, 174.2 | 
	| caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet // | Kontext | 
	| RArṇ, 12, 176.1 | 
	| pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet / | Kontext | 
	| RArṇ, 12, 217.2 | 
	| tat puṭena ca deveśi sindūrāruṇasaṃnibham / | Kontext | 
	| RArṇ, 12, 231.2 | 
	| niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam // | Kontext | 
	| RArṇ, 14, 52.2 | 
	| bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // | Kontext | 
	| RArṇ, 14, 80.1 | 
	| puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam / | Kontext | 
	| RArṇ, 14, 86.2 | 
	| puṭena jāyeta bhasma sindūrāruṇasaṃnibham // | Kontext | 
	| RArṇ, 14, 116.1 | 
	| mārayedbhūdhare yantre puṭānāṃ saptakena tu / | Kontext | 
	| RArṇ, 14, 118.1 | 
	| viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare / | Kontext | 
	| RArṇ, 14, 123.1 | 
	| vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa / | Kontext | 
	| RArṇ, 14, 128.2 | 
	| mārayedbhūdhare yantre puṭānāṃ saptakena tu // | Kontext | 
	| RArṇ, 14, 131.1 | 
	| āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa / | Kontext | 
	| RArṇ, 14, 135.1 | 
	| āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare / | Kontext | 
	| RArṇ, 14, 140.1 | 
	| vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ / | Kontext | 
	| RArṇ, 15, 42.2 | 
	| mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet / | Kontext | 
	| RArṇ, 15, 46.1 | 
	| bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet / | Kontext | 
	| RArṇ, 15, 100.2 | 
	| āraṇyopalake devi dāpayecca puṭatrayam // | Kontext | 
	| RArṇ, 15, 128.1 | 
	| bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet / | Kontext | 
	| RArṇ, 15, 135.2 | 
	| dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // | Kontext | 
	| RArṇ, 15, 139.3 | 
	| divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // | Kontext | 
	| RArṇ, 15, 144.2 | 
	| tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / | Kontext | 
	| RArṇ, 15, 152.0 | 
	| tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // | Kontext | 
	| RArṇ, 15, 170.2 | 
	| ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ // | Kontext | 
	| RArṇ, 16, 20.1 | 
	| śaṅkhenaivārkadugdhena puṭena śatavāpitam / | Kontext | 
	| RArṇ, 16, 31.2 | 
	| āraṇyagomayenaiva puṭān dadyāccaturdaśa // | Kontext | 
	| RArṇ, 16, 70.2 | 
	| mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt // | Kontext | 
	| RArṇ, 16, 72.1 | 
	| anena kramayogeṇa śataṃ dadyāt puṭāni ca / | Kontext | 
	| RArṇ, 16, 74.2 | 
	| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Kontext | 
	| RArṇ, 16, 75.2 | 
	| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Kontext | 
	| RArṇ, 16, 94.2 | 
	| puṭeṣu piṣṭikābandho golena nigalena ca // | Kontext | 
	| RArṇ, 16, 96.2 | 
	| naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet // | Kontext | 
	| RArṇ, 17, 33.2 | 
	| kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet // | Kontext | 
	| RArṇ, 17, 36.2 | 
	| mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet // | Kontext | 
	| RArṇ, 17, 37.2 | 
	| mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet // | Kontext | 
	| RArṇ, 17, 38.2 | 
	| mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet // | Kontext | 
	| RArṇ, 17, 69.2 | 
	| indragopasamaṃ kalkaṃ puṭayogena jārayet // | Kontext | 
	| RArṇ, 17, 138.0 | 
	| śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet // | Kontext | 
	| RArṇ, 4, 12.1 | 
	| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext | 
	| RArṇ, 6, 130.2 | 
	| vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // | Kontext | 
	| RArṇ, 7, 12.2 | 
	| vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Kontext | 
	| RArṇ, 7, 12.2 | 
	| vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Kontext | 
	| RCint, 2, 9.0 | 
	| asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // | Kontext | 
	| RCint, 3, 87.2 | 
	| vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // | Kontext | 
	| RCint, 3, 145.2 | 
	| ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam // | Kontext | 
	| RCint, 3, 165.2 | 
	| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Kontext | 
	| RCint, 4, 37.2 | 
	| pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // | Kontext | 
	| RCint, 6, 31.2 | 
	| kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet // | Kontext | 
	| RCint, 6, 42.1 | 
	| sūraṇapakṣe bṛhatpuṭapradānam / | Kontext | 
	| RCint, 8, 15.2 | 
	| ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // | Kontext | 
	| RCūM, 10, 18.1 | 
	| cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe / | Kontext | 
	| RCūM, 10, 19.2 | 
	| ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu // | Kontext | 
	| RCūM, 10, 25.1 | 
	| puṭedviṃśativārāṇi vārāhena puṭena hi / | Kontext | 
	| RCūM, 10, 76.2 | 
	| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Kontext | 
	| RCūM, 12, 31.1 | 
	| puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / | Kontext | 
	| RCūM, 4, 108.1 | 
	| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram / | Kontext | 
	| RCūM, 5, 37.2 | 
	| sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // | Kontext | 
	| RCūM, 5, 144.1 | 
	| rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / | Kontext | 
	| RCūM, 5, 153.0 | 
	| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Kontext | 
	| RCūM, 5, 154.1 | 
	| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Kontext | 
	| RCūM, 5, 154.2 | 
	| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Kontext | 
	| RCūM, 5, 155.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / | Kontext | 
	| RCūM, 5, 157.1 | 
	| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Kontext | 
	| RCūM, 5, 160.2 | 
	| upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // | Kontext | 
	| RCūM, 5, 160.2 | 
	| upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // | Kontext | 
	| RCūM, 5, 161.1 | 
	| ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam / | Kontext | 
	| RCūM, 5, 162.1 | 
	| anuktapuṭamāne tu sādhyadravyabalābalāt / | Kontext | 
	| RCūM, 5, 162.2 | 
	| puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // | Kontext | 
	| RHT, 18, 2.2 | 
	| puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam // | Kontext | 
	| RHT, 18, 10.2 | 
	| ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam // | Kontext | 
	| RHT, 4, 19.1 | 
	| bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam / | Kontext | 
	| RHT, 7, 7.1 | 
	| dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / | Kontext | 
	| RKDh, 1, 1, 97.1 | 
	| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Kontext | 
	| RMañj, 2, 13.1 | 
	| karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje / | Kontext | 
	| RMañj, 3, 9.1 | 
	| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / | Kontext | 
	| RMañj, 3, 24.1 | 
	| vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Kontext | 
	| RMañj, 3, 47.1 | 
	| kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ / | Kontext | 
	| RMañj, 5, 58.2 | 
	| kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā // | Kontext | 
	| RMañj, 6, 43.2 | 
	| ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // | Kontext | 
	| RMañj, 6, 186.1 | 
	| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Kontext | 
	| RMañj, 6, 215.2 | 
	| dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet // | Kontext | 
	| RMañj, 6, 231.2 | 
	| yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // | Kontext | 
	| RMañj, 6, 256.1 | 
	| gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet / | Kontext | 
	| RMañj, 6, 275.2 | 
	| bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // | Kontext | 
	| RMañj, 6, 308.2 | 
	| ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet // | Kontext | 
	| RPSudh, 1, 11.1 | 
	| mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca / | Kontext | 
	| RPSudh, 10, 46.3 | 
	| kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam // | Kontext | 
	| RPSudh, 10, 48.2 | 
	| māṇikādvayamānena govaraṃ puṭamucyate // | Kontext | 
	| RPSudh, 10, 51.2 | 
	| upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam // | Kontext | 
	| RPSudh, 10, 52.1 | 
	| govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam / | Kontext | 
	| RPSudh, 3, 25.1 | 
	| tadanu kukkuṭānāṃ puṭe śṛto vanodbhavakena vai / | Kontext | 
	| RPSudh, 4, 37.2 | 
	| kukkuṭākhye puṭe samyak puṭayettadanaṃtaram // | Kontext | 
	| RPSudh, 4, 98.2 | 
	| puṭena vipaced dhīmān vārāheṇa kharāgninā / | Kontext | 
	| RPSudh, 5, 72.2 | 
	| kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā // | Kontext | 
	| RPSudh, 7, 28.2 | 
	| chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam // | Kontext | 
	| RRÅ, R.kh., 2, 24.1 | 
	| bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet / | Kontext | 
	| RRÅ, R.kh., 2, 33.1 | 
	| kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / | Kontext | 
	| RRÅ, R.kh., 4, 30.2 | 
	| puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ // | Kontext | 
	| RRÅ, R.kh., 5, 3.0 | 
	| ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit // | Kontext | 
	| RRÅ, R.kh., 6, 17.1 | 
	| dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam / | Kontext | 
	| RRÅ, R.kh., 6, 21.1 | 
	| dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ / | Kontext | 
	| RRÅ, R.kh., 6, 23.2 | 
	| sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ // | Kontext | 
	| RRÅ, R.kh., 6, 24.0 | 
	| piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet // | Kontext | 
	| RRÅ, R.kh., 6, 31.1 | 
	| kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ / | Kontext | 
	| RRÅ, R.kh., 6, 33.2 | 
	| vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet // | Kontext | 
	| RRÅ, R.kh., 6, 37.1 | 
	| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Kontext | 
	| RRÅ, R.kh., 6, 37.2 | 
	| evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet // | Kontext | 
	| RRÅ, R.kh., 7, 22.1 | 
	| eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye / | Kontext | 
	| RRÅ, R.kh., 7, 56.0 | 
	| grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca // | Kontext | 
	| RRÅ, R.kh., 8, 2.2 | 
	| ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu // | Kontext | 
	| RRÅ, R.kh., 8, 5.1 | 
	| patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam / | Kontext | 
	| RRÅ, R.kh., 8, 28.1 | 
	| taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe / | Kontext | 
	| RRÅ, R.kh., 8, 29.2 | 
	| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // | Kontext | 
	| RRÅ, R.kh., 8, 51.2 | 
	| kaṇṭakavedhīkṛtaṃ patraṃ puṭe pacet // | Kontext | 
	| RRÅ, R.kh., 8, 79.2 | 
	| jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // | Kontext | 
	| RRÅ, R.kh., 8, 94.1 | 
	| palāśotthadravairvātha golayitvāndhayetpuṭe / | Kontext | 
	| RRÅ, R.kh., 9, 32.1 | 
	| amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 10, 7.2 | 
	| tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 10, 8.1 | 
	| samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 10, 11.1 | 
	| etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 12, 38.2 | 
	| kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // | Kontext | 
	| RRÅ, V.kh., 12, 41.1 | 
	| kramād eṣāṃ dravaireva mardanaṃ puṭapācanam / | Kontext | 
	| RRÅ, V.kh., 12, 44.2 | 
	| kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa // | Kontext | 
	| RRÅ, V.kh., 12, 50.3 | 
	| mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 12, 76.1 | 
	| kapotākhyapuṭaikena tamādāyātha mardayet / | Kontext | 
	| RRÅ, V.kh., 14, 78.2 | 
	| ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 14, 90.1 | 
	| amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Kontext | 
	| RRÅ, V.kh., 14, 98.1 | 
	| amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Kontext | 
	| RRÅ, V.kh., 14, 103.2 | 
	| amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 15, 7.1 | 
	| kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam / | Kontext | 
	| RRÅ, V.kh., 15, 8.1 | 
	| saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 15, 27.1 | 
	| nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam / | Kontext | 
	| RRÅ, V.kh., 15, 49.1 | 
	| caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 15, 82.2 | 
	| tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam // | Kontext | 
	| RRÅ, V.kh., 16, 13.3 | 
	| tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai // | Kontext | 
	| RRÅ, V.kh., 16, 18.1 | 
	| puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet / | Kontext | 
	| RRÅ, V.kh., 16, 18.2 | 
	| ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 16, 30.2 | 
	| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 16, 31.1 | 
	| evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam / | Kontext | 
	| RRÅ, V.kh., 16, 32.1 | 
	| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet / | Kontext | 
	| RRÅ, V.kh., 16, 50.2 | 
	| evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Kontext | 
	| RRÅ, V.kh., 16, 59.1 | 
	| vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 16, 76.1 | 
	| anena svarṇapatrāṇi praliptāni puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 16, 116.2 | 
	| ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Kontext | 
	| RRÅ, V.kh., 17, 67.2 | 
	| saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // | Kontext | 
	| RRÅ, V.kh., 18, 155.2 | 
	| liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate // | Kontext | 
	| RRÅ, V.kh., 2, 4.2 | 
	| śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet // | Kontext | 
	| RRÅ, V.kh., 2, 35.2 | 
	| tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām // | Kontext | 
	| RRÅ, V.kh., 20, 51.2 | 
	| śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan // | Kontext | 
	| RRÅ, V.kh., 20, 57.2 | 
	| dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet / | Kontext | 
	| RRÅ, V.kh., 20, 70.2 | 
	| tena nāgasya patrāṇi praliptāni puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 20, 81.1 | 
	| anena pūrvapatrāṇi praliptāni puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 20, 83.2 | 
	| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Kontext | 
	| RRÅ, V.kh., 20, 88.1 | 
	| tena tārasya patrāṇi liptvā ruddhvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 20, 141.1 | 
	| sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 3, 47.3 | 
	| pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 3, 99.2 | 
	| kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // | Kontext | 
	| RRÅ, V.kh., 3, 103.1 | 
	| dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 3, 122.2 | 
	| liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // | Kontext | 
	| RRÅ, V.kh., 4, 6.2 | 
	| bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // | Kontext | 
	| RRÅ, V.kh., 4, 50.1 | 
	| kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 4, 52.2 | 
	| ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 4, 75.1 | 
	| anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 4, 80.1 | 
	| tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 4, 86.2 | 
	| ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // | Kontext | 
	| RRÅ, V.kh., 4, 88.1 | 
	| liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / | Kontext | 
	| RRÅ, V.kh., 4, 124.2 | 
	| tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 4, 145.1 | 
	| tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 4, 154.1 | 
	| ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / | Kontext | 
	| RRÅ, V.kh., 5, 9.2 | 
	| anena sitasvarṇasya patraṃ liptvā puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 6, 50.1 | 
	| śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ / | Kontext | 
	| RRÅ, V.kh., 6, 66.2 | 
	| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 6, 111.1 | 
	| kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / | Kontext | 
	| RRÅ, V.kh., 6, 120.1 | 
	| nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 6, 121.1 | 
	| kārpāsapatrakalkena liptvā ruddhvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 7, 62.2 | 
	| āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 7, 67.2 | 
	| samena pūrvakalkena ruddhvā tadvatpuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 7, 106.2 | 
	| drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ // | Kontext | 
	| RRÅ, V.kh., 7, 125.1 | 
	| mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 8, 21.1 | 
	| mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / | Kontext | 
	| RRÅ, V.kh., 8, 73.1 | 
	| liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / | Kontext | 
	| RRÅ, V.kh., 8, 73.2 | 
	| pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 9, 31.1 | 
	| pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 9, 43.2 | 
	| bhūdharākhyapuṭaikena samuddhṛtyātha mardayet // | Kontext | 
	| RRÅ, V.kh., 9, 76.2 | 
	| puṭe pacyāddivārātrau evaṃ kuryācca saptadhā // | Kontext | 
	| RRÅ, V.kh., 9, 83.2 | 
	| devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 9, 99.1 | 
	| mardayedamlavargeṇa tadvadruddhvā puṭe pacet / | Kontext | 
	| RRS, 10, 47.1 | 
	| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / | Kontext | 
	| RRS, 10, 48.2 | 
	| majjanaṃ rekhāpūrṇatā puṭato bhavet // | Kontext | 
	| RRS, 10, 49.1 | 
	| puṭād laghutvaṃ ca śīghravyāptiśca dīpanam / | Kontext | 
	| RRS, 10, 50.1 | 
	| yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ / | Kontext | 
	| RRS, 10, 55.0 | 
	| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Kontext | 
	| RRS, 10, 56.1 | 
	| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Kontext | 
	| RRS, 10, 56.2 | 
	| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Kontext | 
	| RRS, 10, 57.1 | 
	| yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / | Kontext | 
	| RRS, 10, 59.1 | 
	| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Kontext | 
	| RRS, 10, 62.2 | 
	| upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // | Kontext | 
	| RRS, 10, 62.2 | 
	| upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // | Kontext | 
	| RRS, 10, 63.1 | 
	| ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam / | Kontext | 
	| RRS, 10, 64.1 | 
	| anuktapuṭamāne tu sādhyadravyabalābalāt / | Kontext | 
	| RRS, 10, 64.2 | 
	| puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // | Kontext | 
	| RRS, 2, 18.1 | 
	| cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe / | Kontext | 
	| RRS, 2, 19.2 | 
	| ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu // | Kontext | 
	| RRS, 2, 39.2 | 
	| puṭedviṃśativāreṇa vārāheṇa puṭena hi // | Kontext | 
	| RRS, 2, 125.2 | 
	| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Kontext | 
	| RRS, 4, 37.1 | 
	| puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / | Kontext | 
	| RRS, 4, 69.3 | 
	| saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // | Kontext | 
	| RRS, 5, 181.2 | 
	| jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet // | Kontext | 
	| RRS, 8, 91.2 | 
	| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam // | Kontext | 
	| RRS, 9, 21.1 | 
	| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext | 
	| RRS, 9, 55.1 | 
	| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Kontext | 
	| RSK, 1, 38.2 | 
	| pāradaṃ tatpuṭe kṛtvā malayūrasamarditam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 22.1 | 
	| dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 22.2 | 
	| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 26.1 | 
	| tato mūṣāpuṭe dhṛtvā puṭedgajapuṭena ca / | Kontext | 
	| ŚdhSaṃh, 2, 11, 34.2 | 
	| saghṛtena tato mūṣāṃ puṭe gajapuṭe pacet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 87.2 | 
	| puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 61.2 | 
	| kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 216.1 | 
	| dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet / | Kontext |