| RArṇ, 7, 19.2 | 
	| niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // | Kontext | 
	| RājNigh, 13, 184.1 | 
	| āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam / | Kontext | 
	| RCint, 3, 224.2 | 
	| tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām // | Kontext | 
	| RCint, 8, 79.1 | 
	| śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ / | Kontext | 
	| RCint, 8, 102.1 | 
	| kāle malapravṛttirlāghavamudare viśuddhir udgāre / | Kontext | 
	| RCint, 8, 220.2 | 
	| kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // | Kontext | 
	| RCūM, 11, 5.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext |