| BhPr, 2, 3, 13.1 |
| nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam / | Kontext |
| BhPr, 2, 3, 63.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| BhPr, 2, 3, 170.2 |
| vilipya parito vaktre mudrāṃ dattvā viśoṣayet // | Kontext |
| BhPr, 2, 3, 176.2 |
| etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate // | Kontext |
| BhPr, 2, 3, 180.1 |
| kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet / | Kontext |
| BhPr, 2, 3, 186.2 |
| samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet // | Kontext |
| RCint, 3, 87.2 |
| vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // | Kontext |
| RCint, 6, 36.2 |
| sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // | Kontext |
| RCint, 8, 8.2 |
| yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati // | Kontext |
| RKDh, 1, 1, 178.1 |
| śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā / | Kontext |
| RMañj, 2, 5.1 |
| bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / | Kontext |
| RMañj, 2, 24.1 |
| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Kontext |
| RMañj, 6, 60.1 |
| vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / | Kontext |
| RMañj, 6, 249.1 |
| pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ / | Kontext |
| RPSudh, 1, 52.1 |
| sabhasmalavaṇenaiva mudrāṃ tatra prakārayet / | Kontext |
| RPSudh, 1, 83.2 |
| vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet // | Kontext |
| RPSudh, 10, 33.2 |
| dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // | Kontext |
| RPSudh, 2, 39.2 |
| aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā // | Kontext |
| RPSudh, 2, 47.1 |
| vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā / | Kontext |
| RSK, 1, 39.2 |
| cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet // | Kontext |
| ŚdhSaṃh, 2, 11, 12.1 |
| nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 32.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| ŚdhSaṃh, 2, 12, 11.1 |
| adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 31.1 |
| vilipya parito vaktre mudrāṃ dattvā ca śoṣayet / | Kontext |
| ŚdhSaṃh, 2, 12, 36.2 |
| etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate // | Kontext |
| ŚdhSaṃh, 2, 12, 37.2 |
| mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 39.2 |
| kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 91.1 |
| śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 92.1 |
| mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet / | Kontext |
| ŚdhSaṃh, 2, 12, 102.1 |
| bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 110.1 |
| mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 122.1 |
| mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet / | Kontext |
| ŚdhSaṃh, 2, 12, 123.1 |
| tata udghāṭayenmudrām uparisthāṃ śarāvakāt / | Kontext |