| ÅK, 1, 26, 50.1 | 
	| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Kontext | 
	| ÅK, 1, 26, 80.2 | 
	| mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // | Kontext | 
	| ÅK, 1, 26, 85.1 | 
	| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / | Kontext | 
	| ÅK, 1, 26, 156.1 | 
	| mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| ÅK, 1, 26, 157.1 | 
	| dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / | Kontext | 
	| ÅK, 1, 26, 166.2 | 
	| tattadbiḍamṛdodbhūtā tattadbiḍavilepitā // | Kontext | 
	| ÅK, 1, 26, 211.1 | 
	| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Kontext | 
	| ÅK, 1, 26, 215.1 | 
	| mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham / | Kontext | 
	| BhPr, 1, 8, 148.1 | 
	| lepādetadguṇā proktā bhakṣitā mṛttikāsamā / | Kontext | 
	| BhPr, 1, 8, 155.1 | 
	| mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā / | Kontext | 
	| BhPr, 1, 8, 155.1 | 
	| mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā / | Kontext | 
	| BhPr, 1, 8, 155.1 | 
	| mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā / | Kontext | 
	| BhPr, 1, 8, 155.1 | 
	| mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā / | Kontext | 
	| BhPr, 2, 3, 38.2 | 
	| sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā // | Kontext | 
	| BhPr, 2, 3, 65.2 | 
	| mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // | Kontext | 
	| BhPr, 2, 3, 75.1 | 
	| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext | 
	| BhPr, 2, 3, 84.2 | 
	| mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ // | Kontext | 
	| BhPr, 2, 3, 131.2 | 
	| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext | 
	| BhPr, 2, 3, 134.1 | 
	| no preview | Kontext | 
	| BhPr, 2, 3, 146.2 | 
	| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Kontext | 
	| BhPr, 2, 3, 177.0 | 
	| tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // | Kontext | 
	| BhPr, 2, 3, 180.2 | 
	| dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / | Kontext | 
	| BhPr, 2, 3, 181.2 | 
	| mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām // | Kontext | 
	| BhPr, 2, 3, 185.2 | 
	| savastrakuṭṭitamṛdā mudrayedanayormukham // | Kontext | 
	| BhPr, 2, 3, 193.1 | 
	| mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ / | Kontext | 
	| BhPr, 2, 3, 194.1 | 
	| mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet / | Kontext | 
	| KaiNigh, 2, 78.2 | 
	| surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam // | Kontext | 
	| RAdhy, 1, 52.3 | 
	| vastrāntāni mṛdā limpej jāritānīva bundhake // | Kontext | 
	| RAdhy, 1, 53.2 | 
	| kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā // | Kontext | 
	| RAdhy, 1, 59.2 | 
	| saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // | Kontext | 
	| RAdhy, 1, 90.1 | 
	| kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / | Kontext | 
	| RAdhy, 1, 213.1 | 
	| raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ / | Kontext | 
	| RAdhy, 1, 227.2 | 
	| śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // | Kontext | 
	| RAdhy, 1, 245.1 | 
	| sādhite ye mṛdo mūṣe kacūlākāravartule / | Kontext | 
	| RAdhy, 1, 252.1 | 
	| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Kontext | 
	| RAdhy, 1, 274.1 | 
	| śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / | Kontext | 
	| RAdhy, 1, 321.2 | 
	| dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham // | Kontext | 
	| RAdhy, 1, 341.1 | 
	| sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam / | Kontext | 
	| RArṇ, 11, 38.2 | 
	| pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // | Kontext | 
	| RArṇ, 12, 184.2 | 
	| kapāle mṛttikāṃ nyasya secayet salilena tu // | Kontext | 
	| RArṇ, 15, 178.2 | 
	| tāpyena lohakiṭṭena sikatāmṛnmayena ca // | Kontext | 
	| RArṇ, 15, 187.2 | 
	| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // | Kontext | 
	| RArṇ, 15, 196.1 | 
	| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā / | Kontext | 
	| RArṇ, 16, 61.3 | 
	| pācayenmṛnmaye pātre bhavet kuṅkumasannibham // | Kontext | 
	| RArṇ, 17, 156.1 | 
	| upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca / | Kontext | 
	| RArṇ, 4, 4.1 | 
	| saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam / | Kontext | 
	| RArṇ, 4, 11.2 | 
	| saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // | Kontext | 
	| RArṇ, 4, 30.1 | 
	| kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā / | Kontext | 
	| RArṇ, 4, 31.1 | 
	| dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau / | Kontext | 
	| RArṇ, 4, 32.1 | 
	| gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / | Kontext | 
	| RArṇ, 4, 33.1 | 
	| vāsakasya ca pattrāṇi valmīkasya mṛdā saha / | Kontext | 
	| RArṇ, 4, 35.1 | 
	| gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / | Kontext | 
	| RArṇ, 4, 37.1 | 
	| tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā / | Kontext | 
	| RArṇ, 4, 43.2 | 
	| mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // | Kontext | 
	| RArṇ, 6, 98.2 | 
	| meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // | Kontext | 
	| RArṇ, 6, 100.2 | 
	| kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // | Kontext | 
	| RArṇ, 7, 28.0 | 
	| mṛttikāguḍapāṣāṇabhedato rasakastridhā // | Kontext | 
	| RArṇ, 7, 29.1 | 
	| pītastu mṛttikākāro mṛttikārasako varaḥ / | Kontext | 
	| RArṇ, 7, 29.1 | 
	| pītastu mṛttikākāro mṛttikārasako varaḥ / | Kontext | 
	| RArṇ, 7, 102.1 | 
	| mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Kontext | 
	| RCint, 2, 7.0 | 
	| no preview | Kontext | 
	| RCint, 2, 18.1 | 
	| kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / | Kontext | 
	| RCint, 2, 21.1 | 
	| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext | 
	| RCint, 3, 15.2 | 
	| mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // | Kontext | 
	| RCint, 3, 39.2 | 
	| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Kontext | 
	| RCint, 3, 55.1 | 
	| vajrakaṇṭakavajrāgraṃ viddhamaṣṭāṅgulaṃ mṛdā / | Kontext | 
	| RCint, 4, 21.1 | 
	| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Kontext | 
	| RCint, 4, 45.1 | 
	| pāṣāṇamṛttikādīni sarvalohāni vā pṛthak / | Kontext | 
	| RCint, 6, 8.1 | 
	| valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ / | Kontext | 
	| RCint, 6, 8.2 | 
	| ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ // | Kontext | 
	| RCint, 6, 41.1 | 
	| amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā / | Kontext | 
	| RCint, 7, 89.1 | 
	| tāpyasya khaṇḍakānsapta dahennāgamṛdantare / | Kontext | 
	| RCint, 7, 93.1 | 
	| kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ / | Kontext | 
	| RCint, 8, 40.2 | 
	| golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // | Kontext | 
	| RCint, 8, 121.1 | 
	| samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / | Kontext | 
	| RCint, 8, 146.1 | 
	| lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / | Kontext | 
	| RCūM, 11, 44.2 | 
	| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext | 
	| RCūM, 14, 148.3 | 
	| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā / | Kontext | 
	| RCūM, 15, 15.1 | 
	| tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / | Kontext | 
	| RCūM, 3, 10.2 | 
	| mūṣāmṛttuṣakārpāsavanopalapiṣṭakam // | Kontext | 
	| RCūM, 3, 12.1 | 
	| kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / | Kontext | 
	| RCūM, 5, 25.1 | 
	| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Kontext | 
	| RCūM, 5, 39.1 | 
	| tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / | Kontext | 
	| RCūM, 5, 44.2 | 
	| sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // | Kontext | 
	| RCūM, 5, 50.1 | 
	| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Kontext | 
	| RCūM, 5, 64.1 | 
	| prādeśamātranalikā mṛdāliptasusaṃdhikā / | Kontext | 
	| RCūM, 5, 73.2 | 
	| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // | Kontext | 
	| RCūM, 5, 82.1 | 
	| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / | Kontext | 
	| RCūM, 5, 95.1 | 
	| atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / | Kontext | 
	| RCūM, 5, 97.2 | 
	| upādānaṃ bhavettasyā mṛttikā lohameva ca // | Kontext | 
	| RCūM, 5, 100.1 | 
	| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Kontext | 
	| RCūM, 5, 101.1 | 
	| yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca / | Kontext | 
	| RCūM, 5, 102.2 | 
	| laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // | Kontext | 
	| RCūM, 5, 103.1 | 
	| mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| RCūM, 5, 104.1 | 
	| dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / | Kontext | 
	| RCūM, 5, 106.2 | 
	| samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // | Kontext | 
	| RCūM, 5, 109.2 | 
	| vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā // | Kontext | 
	| RCūM, 5, 110.1 | 
	| gāraśca mṛttikātulyaḥ sarvairetair vimarditā / | Kontext | 
	| RCūM, 5, 111.2 | 
	| mṛt tayā lepitā mūṣā kṣitikhecaralepitā // | Kontext | 
	| RCūM, 5, 113.1 | 
	| tattadviḍamṛdodbhūtā tattadviḍavilepitā / | Kontext | 
	| RCūM, 5, 114.2 | 
	| samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // | Kontext | 
	| RCūM, 5, 128.2 | 
	| caturasrā ca kuḍyena veṣṭitā mṛnmayena hi // | Kontext | 
	| RCūM, 5, 136.2 | 
	| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Kontext | 
	| RCūM, 5, 141.1 | 
	| kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext | 
	| RCūM, 9, 2.2 | 
	| iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā // | Kontext | 
	| RHT, 14, 4.1 | 
	| lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya / | Kontext | 
	| RHT, 16, 11.2 | 
	| tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā // | Kontext | 
	| RHT, 16, 13.2 | 
	| mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā // | Kontext | 
	| RHT, 5, 26.1 | 
	| stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / | Kontext | 
	| RHT, 6, 17.1 | 
	| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Kontext | 
	| RKDh, 1, 1, 34.1 | 
	| rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / | Kontext | 
	| RKDh, 1, 1, 36.1 | 
	| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext | 
	| RKDh, 1, 1, 36.2 | 
	| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext | 
	| RKDh, 1, 1, 49.1 | 
	| ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ / | Kontext | 
	| RKDh, 1, 1, 67.5 | 
	| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext | 
	| RKDh, 1, 1, 96.2 | 
	| mallapālikayormadhye mṛdā samyaṅnirudhya ca // | Kontext | 
	| RKDh, 1, 1, 168.1 | 
	| gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā / | Kontext | 
	| RKDh, 1, 1, 175.1 | 
	| mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| RKDh, 1, 1, 176.2 | 
	| valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ / | Kontext | 
	| RKDh, 1, 1, 205.1 | 
	| vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / | Kontext | 
	| RKDh, 1, 1, 210.1 | 
	| paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam / | Kontext | 
	| RKDh, 1, 1, 210.2 | 
	| phenatulyaṃ ca ḍamaruyantralepe mṛducyate // | Kontext | 
	| RMañj, 1, 27.2 | 
	| uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ // | Kontext | 
	| RMañj, 2, 3.1 | 
	| prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Kontext | 
	| RMañj, 2, 13.1 | 
	| karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje / | Kontext | 
	| RMañj, 2, 25.1 | 
	| sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / | Kontext | 
	| RMañj, 2, 39.2 | 
	| khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam // | Kontext | 
	| RMañj, 3, 24.1 | 
	| vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Kontext | 
	| RMañj, 6, 8.2 | 
	| mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // | Kontext | 
	| RMañj, 6, 29.2 | 
	| bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // | Kontext | 
	| RMañj, 6, 38.1 | 
	| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Kontext | 
	| RMañj, 6, 59.2 | 
	| vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // | Kontext | 
	| RMañj, 6, 186.1 | 
	| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Kontext | 
	| RMañj, 6, 261.1 | 
	| ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak / | Kontext | 
	| RMañj, 6, 275.1 | 
	| vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ / | Kontext | 
	| RPSudh, 1, 63.1 | 
	| pidhānena yathā samyak mudritaṃ mṛtsnayā khalu / | Kontext | 
	| RPSudh, 10, 9.1 | 
	| atha mūṣāśca kathyante mṛttikābhedataḥ kramāt / | Kontext | 
	| RPSudh, 10, 10.2 | 
	| tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā // | Kontext | 
	| RPSudh, 10, 12.1 | 
	| marditā mahiṣīkṣīre mṛttikā pakṣamātrakam / | Kontext | 
	| RPSudh, 10, 12.2 | 
	| tanmṛdā racitā mūṣā gāramūṣeti kathyate // | Kontext | 
	| RPSudh, 10, 13.1 | 
	| vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā / | Kontext | 
	| RPSudh, 10, 13.2 | 
	| bhūnāgamṛttikā tulyā sarvairebhirvimarditā / | Kontext | 
	| RPSudh, 10, 14.1 | 
	| pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā / | Kontext | 
	| RPSudh, 10, 14.2 | 
	| raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Kontext | 
	| RPSudh, 10, 18.2 | 
	| mṛtsamā mahiṣīkṣīrair divasatrayamarditā // | Kontext | 
	| RPSudh, 10, 49.1 | 
	| mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset / | Kontext | 
	| RPSudh, 2, 67.1 | 
	| aṃdhamūṣāgataṃ paścānmṛdā karpaṭayogataḥ / | Kontext | 
	| RPSudh, 3, 23.1 | 
	| mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / | Kontext | 
	| RPSudh, 3, 24.2 | 
	| sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Kontext | 
	| RPSudh, 3, 36.1 | 
	| mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / | Kontext | 
	| RPSudh, 4, 52.1 | 
	| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Kontext | 
	| RRÅ, R.kh., 2, 9.1 | 
	| uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ / | Kontext | 
	| RRÅ, R.kh., 2, 43.1 | 
	| tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā / | Kontext | 
	| RRÅ, R.kh., 4, 18.2 | 
	| sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet // | Kontext | 
	| RRÅ, R.kh., 4, 34.1 | 
	| tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham / | Kontext | 
	| RRÅ, R.kh., 5, 29.1 | 
	| vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Kontext | 
	| RRÅ, R.kh., 5, 44.2 | 
	| bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt // | Kontext | 
	| RRÅ, R.kh., 7, 44.2 | 
	| sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca // | Kontext | 
	| RRÅ, R.kh., 7, 47.2 | 
	| asādhyān mocayet sattvān mṛttikādeśca kā kathā // | Kontext | 
	| RRÅ, R.kh., 8, 7.1 | 
	| valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe / | Kontext | 
	| RRÅ, R.kh., 8, 7.2 | 
	| ityādyāḥ mṛttikāḥ pañca jambīrair āranālakaiḥ // | Kontext | 
	| RRÅ, R.kh., 8, 15.1 | 
	| ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / | Kontext | 
	| RRÅ, R.kh., 9, 21.1 | 
	| mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / | Kontext | 
	| RRÅ, V.kh., 1, 61.2 | 
	| viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca // | Kontext | 
	| RRÅ, V.kh., 1, 63.2 | 
	| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Kontext | 
	| RRÅ, V.kh., 11, 4.2 | 
	| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Kontext | 
	| RRÅ, V.kh., 11, 35.2 | 
	| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // | Kontext | 
	| RRÅ, V.kh., 12, 4.1 | 
	| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Kontext | 
	| RRÅ, V.kh., 13, 15.1 | 
	| kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā / | Kontext | 
	| RRÅ, V.kh., 15, 96.2 | 
	| mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 17, 12.1 | 
	| tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 17, 27.1 | 
	| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Kontext | 
	| RRÅ, V.kh., 19, 2.2 | 
	| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 19, 52.2 | 
	| chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet // | Kontext | 
	| RRÅ, V.kh., 19, 83.2 | 
	| kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / | Kontext | 
	| RRÅ, V.kh., 19, 110.2 | 
	| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Kontext | 
	| RRÅ, V.kh., 19, 130.1 | 
	| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Kontext | 
	| RRÅ, V.kh., 2, 5.2 | 
	| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext | 
	| RRÅ, V.kh., 20, 45.1 | 
	| valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam / | Kontext | 
	| RRÅ, V.kh., 20, 51.1 | 
	| kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam / | Kontext | 
	| RRÅ, V.kh., 20, 53.2 | 
	| kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet // | Kontext | 
	| RRÅ, V.kh., 20, 55.1 | 
	| kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet / | Kontext | 
	| RRÅ, V.kh., 20, 56.2 | 
	| rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet // | Kontext | 
	| RRÅ, V.kh., 3, 18.3 | 
	| tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā / | Kontext | 
	| RRÅ, V.kh., 3, 19.2 | 
	| valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam // | Kontext | 
	| RRÅ, V.kh., 3, 22.1 | 
	| gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā / | Kontext | 
	| RRÅ, V.kh., 3, 23.1 | 
	| pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 3, 47.2 | 
	| mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 4, 20.2 | 
	| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Kontext | 
	| RRÅ, V.kh., 4, 34.1 | 
	| mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 4, 58.2 | 
	| mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet // | Kontext | 
	| RRÅ, V.kh., 4, 159.2 | 
	| mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // | Kontext | 
	| RRÅ, V.kh., 6, 18.1 | 
	| mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ / | Kontext | 
	| RRÅ, V.kh., 6, 21.1 | 
	| mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 6, 31.2 | 
	| mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati // | Kontext | 
	| RRÅ, V.kh., 6, 40.1 | 
	| kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam / | Kontext | 
	| RRÅ, V.kh., 6, 41.1 | 
	| dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ / | Kontext | 
	| RRÅ, V.kh., 6, 76.3 | 
	| mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // | Kontext | 
	| RRÅ, V.kh., 6, 78.1 | 
	| punarmṛtkharpare pacyādgokṣīreṇa samāyutam / | Kontext | 
	| RRÅ, V.kh., 7, 12.2 | 
	| abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / | Kontext | 
	| RRÅ, V.kh., 7, 60.2 | 
	| dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Kontext | 
	| RRÅ, V.kh., 7, 114.1 | 
	| bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam / | Kontext | 
	| RRÅ, V.kh., 8, 81.1 | 
	| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 8, 119.2 | 
	| mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // | Kontext | 
	| RRS, 10, 3.0 | 
	| upādānaṃ bhavettasyā mṛttikā lohameva ca // | Kontext | 
	| RRS, 10, 6.1 | 
	| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Kontext | 
	| RRS, 10, 7.1 | 
	| yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca / | Kontext | 
	| RRS, 10, 8.2 | 
	| laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // | Kontext | 
	| RRS, 10, 9.1 | 
	| mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| RRS, 10, 10.1 | 
	| dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā / | Kontext | 
	| RRS, 10, 10.1 | 
	| dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā / | Kontext | 
	| RRS, 10, 12.2 | 
	| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // | Kontext | 
	| RRS, 10, 15.1 | 
	| vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā / | Kontext | 
	| RRS, 10, 15.2 | 
	| gārā ca mṛttikātulyā sarvair etair vinirmitā / | Kontext | 
	| RRS, 10, 16.2 | 
	| mṛttayā sādhitā mūṣā kṣitikhecaralepitā / | Kontext | 
	| RRS, 10, 17.2 | 
	| mṛt tayā sādhitā mūṣā kṣitikhecaralepitā / | Kontext | 
	| RRS, 10, 18.1 | 
	| tattadbhedamṛdodbhūtā tattadviḍavilepitā / | Kontext | 
	| RRS, 10, 19.2 | 
	| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // | Kontext | 
	| RRS, 10, 41.2 | 
	| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Kontext | 
	| RRS, 10, 45.1 | 
	| mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext | 
	| RRS, 10, 81.1 | 
	| iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā / | Kontext | 
	| RRS, 3, 87.2 | 
	| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext | 
	| RRS, 5, 173.2 | 
	| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā // | Kontext | 
	| RRS, 7, 14.1 | 
	| mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam / | Kontext | 
	| RRS, 7, 18.0 | 
	| kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // | Kontext | 
	| RRS, 9, 11.1 | 
	| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Kontext | 
	| RRS, 9, 20.2 | 
	| saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // | Kontext | 
	| RRS, 9, 29.2 | 
	| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // | Kontext | 
	| RRS, 9, 35.1 | 
	| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / | Kontext | 
	| RRS, 9, 48.1 | 
	| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Kontext | 
	| RRS, 9, 54.2 | 
	| mallapālikayormadhye mṛdā samyaṅ nirudhya ca // | Kontext | 
	| RRS, 9, 70.1 | 
	| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / | Kontext | 
	| RSK, 1, 40.1 | 
	| vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet / | Kontext | 
	| RSK, 2, 27.1 | 
	| mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 11.2 | 
	| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 38.1 | 
	| mṛtpātre drāvite nāge lohadarvyā pracālayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 40.2 | 
	| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 95.2 | 
	| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 102.1 | 
	| nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / | Kontext | 
	| ŚdhSaṃh, 2, 12, 25.2 | 
	| mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 37.1 | 
	| taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 40.1 | 
	| dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Kontext | 
	| ŚdhSaṃh, 2, 12, 90.2 | 
	| paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 150.2 | 
	| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 219.1 | 
	| ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak / | Kontext |