| ÅK, 1, 26, 93.2 |
| kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ // | Kontext |
| ÅK, 1, 26, 224.2 |
| koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet // | Kontext |
| BhPr, 2, 3, 7.1 |
| golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe / | Kontext |
| BhPr, 2, 3, 23.1 |
| koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet / | Kontext |
| BhPr, 2, 3, 33.1 |
| bhāṇḍe vitastigambhīre madhye nihitakūpike / | Kontext |
| BhPr, 2, 3, 49.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / | Kontext |
| RAdhy, 1, 196.1 |
| kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet / | Kontext |
| RAdhy, 1, 276.3 |
| tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet // | Kontext |
| RAdhy, 1, 283.2 |
| nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet // | Kontext |
| RAdhy, 1, 286.1 |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Kontext |
| RAdhy, 1, 289.1 |
| sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā / | Kontext |
| RAdhy, 1, 292.2 |
| tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // | Kontext |
| RAdhy, 1, 306.2 |
| kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet // | Kontext |
| RAdhy, 1, 314.2 |
| teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet // | Kontext |
| RAdhy, 1, 397.2 |
| mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet // | Kontext |
| RArṇ, 11, 122.2 |
| kandodare sūraṇasya taṃ vinikṣipya sūtakam / | Kontext |
| RArṇ, 11, 194.2 |
| padmayantre niveśyātha kīlaṃ dattvā sureśvari // | Kontext |
| RArṇ, 6, 27.2 |
| mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet / | Kontext |
| RArṇ, 6, 108.1 |
| mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / | Kontext |
| RArṇ, 6, 109.1 |
| eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet / | Kontext |
| RArṇ, 6, 115.1 |
| mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet / | Kontext |
| RArṇ, 8, 29.3 |
| vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // | Kontext |
| RCint, 3, 26.1 |
| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Kontext |
| RCint, 7, 86.2 |
| mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // | Kontext |
| RCint, 8, 50.1 |
| ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet / | Kontext |
| RCūM, 10, 45.1 |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca / | Kontext |
| RCūM, 10, 76.2 |
| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Kontext |
| RCūM, 10, 77.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Kontext |
| RCūM, 10, 122.2 |
| yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare // | Kontext |
| RCūM, 14, 200.1 |
| kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet / | Kontext |
| RCūM, 4, 46.2 |
| mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // | Kontext |
| RCūM, 4, 64.2 |
| nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca // | Kontext |
| RCūM, 4, 113.1 |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ / | Kontext |
| RCūM, 4, 114.1 |
| rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext |
| RCūM, 5, 24.2 |
| tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // | Kontext |
| RCūM, 5, 68.1 |
| vitastipramitotsedhāṃ tatastatra niveśayet / | Kontext |
| RCūM, 5, 77.2 |
| pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // | Kontext |
| RCūM, 5, 89.2 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // | Kontext |
| RCūM, 5, 118.1 |
| vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam / | Kontext |
| RCūM, 5, 149.1 |
| krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet / | Kontext |
| RHT, 16, 22.1 |
| sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā / | Kontext |
| RKDh, 1, 1, 49.2 |
| uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet // | Kontext |
| RKDh, 1, 1, 50.2 |
| jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet // | Kontext |
| RKDh, 1, 1, 55.2 |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Kontext |
| RKDh, 1, 1, 58.2 |
| kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / | Kontext |
| RMañj, 3, 26.1 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RMañj, 3, 26.1 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RMañj, 3, 28.2 |
| matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Kontext |
| RMañj, 3, 45.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RMañj, 6, 8.2 |
| mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // | Kontext |
| RMañj, 6, 29.2 |
| bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // | Kontext |
| RMañj, 6, 38.1 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Kontext |
| RMañj, 6, 154.1 |
| golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / | Kontext |
| RMañj, 6, 304.2 |
| pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // | Kontext |
| RMañj, 6, 334.1 |
| ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet / | Kontext |
| RPSudh, 10, 21.1 |
| vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam / | Kontext |
| RPSudh, 2, 14.1 |
| vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet / | Kontext |
| RPSudh, 2, 40.1 |
| lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham / | Kontext |
| RPSudh, 4, 15.1 |
| saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ / | Kontext |
| RPSudh, 4, 39.1 |
| sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam / | Kontext |
| RRÅ, R.kh., 4, 12.2 |
| śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 19.1 |
| taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet / | Kontext |
| RRÅ, R.kh., 5, 11.2 |
| ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 5, 13.1 |
| ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram / | Kontext |
| RRÅ, R.kh., 5, 24.1 |
| gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RRÅ, R.kh., 5, 32.1 |
| tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet / | Kontext |
| RRÅ, R.kh., 5, 47.1 |
| tataścottaravāruṇyāḥ pañcāṅge golake kṣipet / | Kontext |
| RRÅ, R.kh., 5, 48.1 |
| kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 6, 36.2 |
| yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 7, 5.1 |
| tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet / | Kontext |
| RRÅ, R.kh., 7, 26.0 |
| punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati // | Kontext |
| RRÅ, R.kh., 8, 14.2 |
| piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 18.1 |
| adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca / | Kontext |
| RRÅ, R.kh., 8, 27.2 |
| liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 29.2 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 35.2 |
| ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ // | Kontext |
| RRÅ, R.kh., 8, 36.2 |
| liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 40.2 |
| ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ // | Kontext |
| RRÅ, R.kh., 8, 42.2 |
| haridrāgolake kṣiptvā golaṃ hayapurīṣake // | Kontext |
| RRÅ, R.kh., 8, 56.1 |
| tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, R.kh., 8, 63.1 |
| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext |
| RRÅ, R.kh., 8, 79.2 |
| jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 83.2 |
| golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu // | Kontext |
| RRÅ, R.kh., 8, 98.2 |
| ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet // | Kontext |
| RRÅ, R.kh., 8, 99.2 |
| tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 11, 30.1 |
| lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam / | Kontext |
| RRÅ, V.kh., 16, 64.1 |
| kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet / | Kontext |
| RRÅ, V.kh., 17, 12.1 |
| tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet / | Kontext |
| RRÅ, V.kh., 17, 13.2 |
| tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca // | Kontext |
| RRÅ, V.kh., 18, 155.1 |
| taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / | Kontext |
| RRÅ, V.kh., 19, 26.2 |
| nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet // | Kontext |
| RRÅ, V.kh., 19, 27.1 |
| udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat / | Kontext |
| RRÅ, V.kh., 19, 53.2 |
| chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Kontext |
| RRÅ, V.kh., 19, 132.2 |
| ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet // | Kontext |
| RRÅ, V.kh., 2, 19.1 |
| gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RRÅ, V.kh., 2, 20.2 |
| vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet / | Kontext |
| RRÅ, V.kh., 2, 20.2 |
| vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet / | Kontext |
| RRÅ, V.kh., 2, 22.2 |
| dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 2, 23.1 |
| vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 2, 24.2 |
| jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 2, 27.1 |
| tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat / | Kontext |
| RRÅ, V.kh., 2, 34.2 |
| tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet // | Kontext |
| RRÅ, V.kh., 2, 37.1 |
| golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | Kontext |
| RRÅ, V.kh., 2, 40.2 |
| pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet // | Kontext |
| RRÅ, V.kh., 3, 29.1 |
| tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 3, 30.2 |
| tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // | Kontext |
| RRÅ, V.kh., 3, 33.2 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 35.2 |
| kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 3, 36.2 |
| tadgolake kṣipedvajramandhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 3, 37.1 |
| secayedaśvamūtreṇa pūrvagole punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 3, 39.1 |
| kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu / | Kontext |
| RRÅ, V.kh., 3, 41.1 |
| snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet / | Kontext |
| RRÅ, V.kh., 3, 43.1 |
| kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 3, 49.1 |
| mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 3, 50.2 |
| ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 3, 51.1 |
| mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat / | Kontext |
| RRÅ, V.kh., 3, 51.2 |
| punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 3, 52.2 |
| piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 3, 54.2 |
| tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // | Kontext |
| RRÅ, V.kh., 3, 57.2 |
| tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ // | Kontext |
| RRÅ, V.kh., 3, 59.1 |
| eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / | Kontext |
| RRÅ, V.kh., 3, 112.2 |
| ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ // | Kontext |
| RRÅ, V.kh., 3, 119.1 |
| amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 3, 120.1 |
| jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ / | Kontext |
| RRÅ, V.kh., 3, 122.2 |
| liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // | Kontext |
| RRÅ, V.kh., 3, 124.1 |
| ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | Kontext |
| RRÅ, V.kh., 3, 126.1 |
| ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet / | Kontext |
| RRÅ, V.kh., 4, 5.2 |
| nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam // | Kontext |
| RRÅ, V.kh., 4, 33.1 |
| nikṣipetsūraṇe kande kṣīrakandodare tathā / | Kontext |
| RRÅ, V.kh., 4, 39.1 |
| lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet / | Kontext |
| RRÅ, V.kh., 4, 43.1 |
| taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ / | Kontext |
| RRÅ, V.kh., 4, 44.2 |
| vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 50.1 |
| kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 51.1 |
| ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 4, 52.2 |
| ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 66.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte // | Kontext |
| RRÅ, V.kh., 4, 74.1 |
| ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 76.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 83.2 |
| prathamaṃ samakalkena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 85.1 |
| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Kontext |
| RRÅ, V.kh., 4, 86.2 |
| ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 86.2 |
| ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 88.1 |
| liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / | Kontext |
| RRÅ, V.kh., 4, 89.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 92.1 |
| yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet / | Kontext |
| RRÅ, V.kh., 4, 92.2 |
| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 4, 95.1 |
| śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 4, 95.2 |
| patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 4, 113.2 |
| tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 115.2 |
| ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 124.2 |
| tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 125.2 |
| pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet // | Kontext |
| RRÅ, V.kh., 4, 134.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 142.1 |
| ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 150.1 |
| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Kontext |
| RRÅ, V.kh., 4, 151.2 |
| ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 151.2 |
| ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 154.1 |
| ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / | Kontext |
| RRÅ, V.kh., 4, 154.2 |
| madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // | Kontext |
| RRÅ, V.kh., 4, 158.1 |
| ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā / | Kontext |
| RRÅ, V.kh., 4, 162.1 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte / | Kontext |
| RRÅ, V.kh., 7, 35.1 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet / | Kontext |
| RRÅ, V.kh., 7, 35.2 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 7, 38.1 |
| nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam / | Kontext |
| RRÅ, V.kh., 9, 62.1 |
| śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ / | Kontext |
| RRS, 10, 52.1 |
| krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet / | Kontext |
| RRS, 11, 104.1 |
| niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet / | Kontext |
| RRS, 11, 106.2 |
| liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // | Kontext |
| RRS, 2, 34.2 |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca // | Kontext |
| RRS, 2, 125.2 |
| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Kontext |
| RRS, 2, 128.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Kontext |
| RRS, 2, 156.1 |
| vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / | Kontext |
| RRS, 2, 157.1 |
| yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare / | Kontext |
| RRS, 3, 79.1 |
| upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet / | Kontext |
| RRS, 3, 88.2 |
| praveśya jvālayedagniṃ dvādaśapraharāvadhi / | Kontext |
| RRS, 3, 131.1 |
| pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / | Kontext |
| RRS, 4, 65.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Kontext |
| RRS, 4, 70.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet / | Kontext |
| RRS, 5, 34.2 |
| ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca // | Kontext |
| RRS, 5, 54.2 |
| tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet // | Kontext |
| RRS, 5, 57.2 |
| samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / | Kontext |
| RRS, 5, 111.2 |
| tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Kontext |
| RRS, 5, 116.1 |
| ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ / | Kontext |
| RRS, 5, 128.1 |
| ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet / | Kontext |
| RRS, 5, 211.3 |
| ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt // | Kontext |
| RRS, 5, 221.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext |
| RRS, 5, 229.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Kontext |
| RRS, 9, 4.1 |
| tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / | Kontext |
| RRS, 9, 7.2 |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Kontext |
| RRS, 9, 14.1 |
| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / | Kontext |
| RRS, 9, 47.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Kontext |
| RRS, 9, 68.1 |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Kontext |
| RSK, 1, 40.1 |
| vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet / | Kontext |
| RSK, 2, 52.1 |
| lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam / | Kontext |
| ŚdhSaṃh, 2, 12, 150.2 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 154.2 |
| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 231.2 |
| vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet // | Kontext |