| BhPr, 1, 8, 61.1 | 
	| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| BhPr, 1, 8, 65.1 | 
	| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| BhPr, 2, 3, 47.1 | 
	| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Kontext | 
	| BhPr, 2, 3, 107.1 | 
	| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| RCint, 6, 24.3 | 
	| punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye // | Kontext | 
	| RCint, 7, 23.2 | 
	| viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ // | Kontext | 
	| RCint, 8, 25.2 | 
	| mānahāniṃ karotyeṣa pramadānāṃ suniścitam // | Kontext | 
	| RMañj, 1, 18.1 | 
	| jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām / | Kontext | 
	| RMañj, 6, 295.2 | 
	| taruṇī ramate bahvīrvīryahānirna jāyate // | Kontext | 
	| RRÅ, R.kh., 7, 19.1 | 
	| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Kontext | 
	| RRÅ, R.kh., 9, 1.1 | 
	| aśuddhamamṛtaṃ lauham āyurhānirujākaram / | Kontext | 
	| ŚdhSaṃh, 2, 12, 275.1 | 
	| ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati / | Kontext |