| RArṇ, 12, 204.1 | 
	| rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam / | Kontext | 
	| RArṇ, 12, 292.1 | 
	| aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim / | Kontext | 
	| RCint, 6, 30.2 | 
	| atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // | Kontext | 
	| RCint, 8, 171.1 | 
	| svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā / | Kontext | 
	| RCūM, 16, 80.2 | 
	| taruṇo roganāśārthaṃ deharakṣākarastathā // | Kontext | 
	| RPSudh, 1, 1.2 | 
	| jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham // | Kontext | 
	| RPSudh, 5, 78.2 | 
	| rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // | Kontext | 
	| RRÅ, V.kh., 19, 140.2 | 
	| tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ // | Kontext | 
	| RRÅ, V.kh., 6, 125.4 | 
	| dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // | Kontext |