| RAdhy, 1, 215.1 |
| saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ / | Kontext |
| RAdhy, 1, 312.1 |
| sadvajrāṇi mriyante ca sukhasādhyāni niścitam / | Kontext |
| RArṇ, 10, 28.2 |
| krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet // | Kontext |
| RArṇ, 12, 63.1 |
| bhastrāphūtkārayuktena dhāmyamānena naśyati / | Kontext |
| RArṇ, 17, 165.1 |
| yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā / | Kontext |
| RArṇ, 7, 9.2 |
| saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam / | Kontext |
| RCint, 6, 39.1 |
| capalena vinā lauhaṃ yaḥ karoti pumāniha / | Kontext |
| RCūM, 14, 189.1 |
| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Kontext |
| RHT, 10, 9.2 |
| gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam // | Kontext |
| RHT, 16, 8.1 |
| piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ / | Kontext |
| RRÅ, V.kh., 14, 69.2 |
| krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 76.2 |
| krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet / | Kontext |
| RRÅ, V.kh., 14, 88.3 |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 15, 71.2 |
| krāmaṇena samāyuktaṃ koṭibhāgena vedhayet / | Kontext |
| RRÅ, V.kh., 15, 111.2 |
| krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 15, 114.1 |
| krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 16, 54.1 |
| yojayellakṣabhāgena caṃdrārke drāvite tu tam / | Kontext |
| RRÅ, V.kh., 18, 62.0 |
| krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 96.2 |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // | Kontext |
| RRS, 11, 80.1 |
| yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ / | Kontext |