| ÅK, 1, 26, 50.1 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Kontext |
| ÅK, 1, 26, 53.1 |
| yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate / | Kontext |
| ÅK, 1, 26, 55.2 |
| samyaktoyamṛdā ruddhvā samyagatrocyamānayā // | Kontext |
| BhPr, 2, 3, 32.2 |
| kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // | Kontext |
| BhPr, 2, 3, 38.2 |
| sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā // | Kontext |
| BhPr, 2, 3, 42.0 |
| yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // | Kontext |
| BhPr, 2, 3, 185.2 |
| savastrakuṭṭitamṛdā mudrayedanayormukham // | Kontext |
| BhPr, 2, 3, 186.1 |
| saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet / | Kontext |
| BhPr, 2, 3, 186.1 |
| saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet / | Kontext |
| RAdhy, 1, 227.2 |
| śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // | Kontext |
| RCint, 2, 29.2 |
| ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // | Kontext |
| RCint, 3, 21.1 |
| saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet / | Kontext |
| RCint, 6, 25.2 |
| ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca // | Kontext |
| RCint, 7, 58.2 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet / | Kontext |
| RCūM, 5, 50.1 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Kontext |
| RCūM, 5, 51.2 |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // | Kontext |
| RCūM, 5, 53.1 |
| yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca / | Kontext |
| RCūM, 5, 55.2 |
| samyak toyamṛdā ruddhvā samyaggartoccamānayā // | Kontext |
| RCūM, 5, 65.1 |
| nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet / | Kontext |
| RHT, 16, 18.1 |
| niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam / | Kontext |
| RKDh, 1, 1, 52.1 |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet / | Kontext |
| RKDh, 1, 1, 53.1 |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca / | Kontext |
| RKDh, 1, 1, 96.2 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca // | Kontext |
| RMañj, 5, 29.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // | Kontext |
| RMañj, 6, 68.2 |
| pūrayetkupikāṃ tena mudrayitvā viśoṣayet // | Kontext |
| RMañj, 6, 231.1 |
| bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet / | Kontext |
| RMañj, 6, 289.2 |
| mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte // | Kontext |
| RMañj, 6, 290.1 |
| piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet / | Kontext |
| RPSudh, 1, 63.1 |
| pidhānena yathā samyak mudritaṃ mṛtsnayā khalu / | Kontext |
| RPSudh, 1, 83.1 |
| saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā / | Kontext |
| RPSudh, 1, 128.1 |
| bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet / | Kontext |
| RPSudh, 10, 45.1 |
| mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet / | Kontext |
| RPSudh, 2, 39.2 |
| aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā // | Kontext |
| RPSudh, 2, 40.1 |
| lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham / | Kontext |
| RPSudh, 2, 47.1 |
| vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā / | Kontext |
| RPSudh, 3, 24.2 |
| sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Kontext |
| RPSudh, 3, 37.1 |
| rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / | Kontext |
| RRÅ, R.kh., 3, 4.2 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // | Kontext |
| RRÅ, R.kh., 7, 48.2 |
| tālakārdhena saṃyojya chidramūṣāṃ nirodhayet // | Kontext |
| RRÅ, R.kh., 7, 51.2 |
| pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca // | Kontext |
| RRÅ, V.kh., 11, 17.1 |
| yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet / | Kontext |
| RRÅ, V.kh., 13, 48.2 |
| tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 19, 106.1 |
| dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet / | Kontext |
| RRÅ, V.kh., 4, 6.1 |
| kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet / | Kontext |
| RRÅ, V.kh., 7, 18.2 |
| ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ // | Kontext |
| RRS, 4, 38.2 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // | Kontext |
| RRS, 9, 54.2 |
| mallapālikayormadhye mṛdā samyaṅ nirudhya ca // | Kontext |
| RRS, 9, 56.1 |
| sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca / | Kontext |
| RRS, 9, 57.1 |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet / | Kontext |
| RRS, 9, 59.2 |
| samyak toyamṛdā ruddhvā samyagatrocyamānayā // | Kontext |
| RSK, 1, 40.2 |
| śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 98.1 |
| kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 101.2 |
| mudrayettena kalkena varāṭānāṃ mukhāni ca // | Kontext |
| ŚdhSaṃh, 2, 12, 255.1 |
| lohapātre śarāvaṃ ca dattvopari vimudrayet / | Kontext |
| ŚdhSaṃh, 2, 12, 261.2 |
| piṭharīṃ mudrayetsamyak tataścullyāṃ niveśayet // | Kontext |