| BhPr, 1, 8, 190.2 | 
	| vatsanābhaḥ sahāridraḥ saktukaśca pradīpanaḥ / | Kontext | 
	| BhPr, 1, 8, 191.2 | 
	| yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ // | Kontext | 
	| BhPr, 2, 3, 250.2 | 
	| yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ // | Kontext | 
	| BhPr, 2, 3, 251.1 | 
	| gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati / | Kontext | 
	| BhPr, 2, 3, 253.1 | 
	| viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Kontext | 
	| RArṇ, 15, 191.1 | 
	| viṣabījaṃ brahmabījaṃ bījāni kanakasya ca / | Kontext | 
	| RArṇ, 17, 6.1 | 
	| bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / | Kontext | 
	| RArṇ, 17, 7.1 | 
	| indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā / | Kontext | 
	| RArṇ, 17, 8.1 | 
	| bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam / | Kontext | 
	| RArṇ, 17, 11.1 | 
	| gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / | Kontext | 
	| RArṇ, 17, 12.1 | 
	| viṣaṃ surendragopaśca rocanā guggulustathā / | Kontext | 
	| RArṇ, 17, 13.1 | 
	| śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / | Kontext | 
	| RArṇ, 17, 36.1 | 
	| tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / | Kontext | 
	| RArṇ, 17, 37.1 | 
	| daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext | 
	| RCint, 7, 3.2 | 
	| yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // | Kontext | 
	| RCint, 7, 8.2 | 
	| na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // | Kontext | 
	| RCint, 7, 47.1 | 
	| kālakūṭo vatsanābhaḥ śṛṅgikaśca pradīpanaḥ / | Kontext | 
	| RCint, 8, 248.1 | 
	| viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam / | Kontext | 
	| RCūM, 14, 72.2 | 
	| viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // | Kontext | 
	| RCūM, 9, 11.1 | 
	| śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam / | Kontext | 
	| RKDh, 1, 1, 220.2 | 
	| citrakaḥ karavīraśca sārivā kṣīriṇī viṣam // | Kontext | 
	| RMañj, 4, 2.1 | 
	| vālukaṃ vatsanābhaṃ ca śaṅkhanābhaṃ sumaṅgalam / | Kontext | 
	| RMañj, 4, 5.2 | 
	| vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram // | Kontext | 
	| RMañj, 6, 82.2 | 
	| dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca // | Kontext | 
	| RMañj, 6, 126.2 | 
	| rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam // | Kontext | 
	| RMañj, 6, 133.0 | 
	| hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam // | Kontext | 
	| RMañj, 6, 138.1 | 
	| daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā / | Kontext | 
	| RMañj, 6, 153.1 | 
	| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Kontext | 
	| RMañj, 6, 165.1 | 
	| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Kontext | 
	| RMañj, 6, 168.0 | 
	| daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā // | Kontext | 
	| RMañj, 6, 187.2 | 
	| svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet // | Kontext | 
	| RMañj, 6, 191.1 | 
	| ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam / | Kontext | 
	| RMañj, 6, 203.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam / | Kontext | 
	| RMañj, 6, 206.1 | 
	| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Kontext | 
	| RMañj, 6, 276.1 | 
	| daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet / | Kontext | 
	| RMañj, 6, 315.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / | Kontext | 
	| RMañj, 6, 317.2 | 
	| ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam // | Kontext | 
	| RMañj, 6, 322.1 | 
	| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Kontext | 
	| RRS, 10, 82.1 | 
	| śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 18.1 | 
	| kālakūṭo vatsanābhaḥ śṛṅgakaśca pradīpakaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 117.3 | 
	| daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām // | Kontext |