| RAdhy, 1, 121.2 | 
	| taptakharparavinyastaṃ pradahettīvravahninā // | Kontext | 
	| RArṇ, 12, 130.2 | 
	| kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ // | Kontext | 
	| RArṇ, 12, 131.1 | 
	| kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru / | Kontext | 
	| RArṇ, 15, 90.2 | 
	| śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // | Kontext | 
	| RArṇ, 4, 28.1 | 
	| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Kontext | 
	| RArṇ, 4, 28.2 | 
	| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext | 
	| RArṇ, 8, 75.1 | 
	| nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha / | Kontext | 
	| RArṇ, 8, 78.1 | 
	| bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ / | Kontext | 
	| RCint, 2, 8.0 | 
	| no preview | Kontext | 
	| RCint, 2, 29.1 | 
	| lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / | Kontext | 
	| RCint, 3, 73.3 | 
	| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet / | Kontext | 
	| RCint, 3, 73.4 | 
	| tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // | Kontext | 
	| RCint, 6, 48.1 | 
	| vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ / | Kontext | 
	| RCint, 6, 51.1 | 
	| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Kontext | 
	| RCūM, 10, 23.1 | 
	| bharjayetsaptavārāṇi cullīsaṃsthitakharpare / | Kontext | 
	| RCūM, 10, 119.2 | 
	| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Kontext | 
	| RCūM, 10, 120.1 | 
	| kharpare'pahṛte jvālā bhavennīlā sitā yadi / | Kontext | 
	| RCūM, 10, 124.2 | 
	| tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // | Kontext | 
	| RCūM, 10, 135.1 | 
	| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham / | Kontext | 
	| RCūM, 11, 13.2 | 
	| chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam // | Kontext | 
	| RCūM, 11, 14.1 | 
	| jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ / | Kontext | 
	| RCūM, 11, 45.1 | 
	| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext | 
	| RCūM, 14, 32.1 | 
	| kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / | Kontext | 
	| RCūM, 14, 99.1 | 
	| retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / | Kontext | 
	| RCūM, 14, 137.2 | 
	| pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet // | Kontext | 
	| RCūM, 14, 169.1 | 
	| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext | 
	| RCūM, 14, 194.1 | 
	| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext | 
	| RCūM, 5, 31.1 | 
	| kharparaṃ pṛthukaṃ samyak prasare tasya madhyame / | Kontext | 
	| RHT, 18, 53.2 | 
	| kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // | Kontext | 
	| RHT, 5, 24.2 | 
	| dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe // | Kontext | 
	| RHT, 5, 25.2 | 
	| dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu // | Kontext | 
	| RHT, 5, 57.1 | 
	| athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā / | Kontext | 
	| RHT, 6, 17.2 | 
	| pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // | Kontext | 
	| RKDh, 1, 1, 77.2 | 
	| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Kontext | 
	| RKDh, 1, 1, 77.3 | 
	| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext | 
	| RPSudh, 10, 37.1 | 
	| kharparaṃ sthāpayettatra madhyagartopari dṛḍham / | Kontext | 
	| RPSudh, 2, 30.1 | 
	| bhṛṃgarājarasenaiva viṣakharparakena ca / | Kontext | 
	| RPSudh, 2, 73.2 | 
	| tatastadgolakaṃ kṛtvā kharparopari vinyaset // | Kontext | 
	| RPSudh, 3, 14.2 | 
	| vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām // | Kontext | 
	| RPSudh, 3, 32.1 | 
	| vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / | Kontext | 
	| RPSudh, 4, 68.1 | 
	| lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare / | Kontext | 
	| RPSudh, 5, 32.1 | 
	| bharjitaṃ daśavārāṇi lohakharparakeṇa vai / | Kontext | 
	| RPSudh, 5, 130.1 | 
	| tālakena samāyuktaṃ satvaṃ nikṣipya kharpare / | Kontext | 
	| RRÅ, R.kh., 2, 30.1 | 
	| taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam / | Kontext | 
	| RRÅ, R.kh., 8, 81.1 | 
	| athavā nāgapatrāṇi cūrṇaliptāni kharpare / | Kontext | 
	| RRÅ, V.kh., 10, 13.1 | 
	| kharparasthe drute nāge brahmabījadalāni hi / | Kontext | 
	| RRÅ, V.kh., 10, 15.2 | 
	| raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet // | Kontext | 
	| RRÅ, V.kh., 10, 19.1 | 
	| pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet / | Kontext | 
	| RRÅ, V.kh., 15, 96.2 | 
	| mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 19, 117.1 | 
	| pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / | Kontext | 
	| RRÅ, V.kh., 4, 14.2 | 
	| palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // | Kontext | 
	| RRÅ, V.kh., 4, 20.2 | 
	| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Kontext | 
	| RRÅ, V.kh., 4, 57.1 | 
	| drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet / | Kontext | 
	| RRÅ, V.kh., 6, 40.2 | 
	| tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam // | Kontext | 
	| RRÅ, V.kh., 6, 56.2 | 
	| tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // | Kontext | 
	| RRÅ, V.kh., 6, 78.1 | 
	| punarmṛtkharpare pacyādgokṣīreṇa samāyutam / | Kontext | 
	| RRÅ, V.kh., 8, 1.2 | 
	| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Kontext | 
	| RRÅ, V.kh., 8, 76.2 | 
	| tridinaṃ taptakhalve tu tatsūtaṃ kharparodare // | Kontext | 
	| RRÅ, V.kh., 8, 118.4 | 
	| tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare // | Kontext | 
	| RRÅ, V.kh., 8, 142.1 | 
	| phaṭkarīcūrṇamādāya kharpare hyadharottaram / | Kontext | 
	| RRS, 11, 117.1 | 
	| tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / | Kontext | 
	| RRS, 2, 37.2 | 
	| bharjayetsaptavārāṇi cullīsaṃsthitakharpare // | Kontext | 
	| RRS, 2, 80.2 | 
	| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham / | Kontext | 
	| RRS, 2, 159.1 | 
	| tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / | Kontext | 
	| RRS, 3, 26.1 | 
	| chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam / | Kontext | 
	| RRS, 3, 26.2 | 
	| jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ // | Kontext | 
	| RRS, 5, 32.1 | 
	| kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / | Kontext | 
	| RRS, 5, 106.2 | 
	| recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // | Kontext | 
	| RRS, 5, 160.1 | 
	| pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet / | Kontext | 
	| RRS, 5, 203.1 | 
	| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext | 
	| RRS, 5, 228.1 | 
	| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext | 
	| RRS, 9, 31.1 | 
	| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Kontext | 
	| RRS, 9, 31.2 | 
	| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext | 
	| RSK, 1, 42.1 | 
	| prottānakharpare cullyāṃ sphaṭikālepite kṣipet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 290.0 | 
	| no preview | Kontext |