| RCint, 7, 37.2 |
| aṣṭau vegāstadā caiva jāyante tasya dehinaḥ // | Kontext |
| RCint, 7, 38.1 |
| saṃtāpaḥ prathame vege dvitīye vepathurbhavet / | Kontext |
| RCint, 7, 38.2 |
| vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // | Kontext |
| RCint, 7, 39.1 |
| phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / | Kontext |
| RCint, 7, 39.2 |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Kontext |
| RCint, 7, 40.0 |
| viṣavegāniti jñātvā mantratantrairvināśayet // | Kontext |
| RCint, 7, 42.3 |
| viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak // | Kontext |
| RCint, 7, 44.2 |
| viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā // | Kontext |
| RMañj, 4, 23.2 |
| aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ // | Kontext |
| RMañj, 4, 24.1 |
| prathame vega udvego dvitīye vepathurbhavet / | Kontext |
| RMañj, 4, 25.1 |
| phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / | Kontext |
| RMañj, 4, 25.2 |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Kontext |
| RMañj, 4, 26.1 |
| viṣavegāṃśca vijñāya mantratantrair vināśayet / | Kontext |
| RMañj, 4, 30.1 |
| uttiṣṭhati savegena śikhābandhena dhārayet / | Kontext |
| ŚdhSaṃh, 2, 12, 82.1 |
| madhunā lehayecchardihikkākopopaśāntaye / | Kontext |