| BhPr, 1, 8, 101.1 | 
	| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Kontext | 
	| BhPr, 1, 8, 141.1 | 
	| sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā / | Kontext | 
	| BhPr, 1, 8, 141.1 | 
	| sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā / | Kontext | 
	| BhPr, 1, 8, 141.1 | 
	| sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā / | Kontext | 
	| BhPr, 1, 8, 141.1 | 
	| sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā / | Kontext | 
	| BhPr, 1, 8, 141.1 | 
	| sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā / | Kontext | 
	| BhPr, 1, 8, 141.2 | 
	| dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate // | Kontext | 
	| BhPr, 1, 8, 141.2 | 
	| dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate // | Kontext | 
	| BhPr, 1, 8, 141.2 | 
	| dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate // | Kontext | 
	| BhPr, 1, 8, 154.2 | 
	| sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ // | Kontext | 
	| MPālNigh, 4, 46.1 | 
	| sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / | Kontext | 
	| MPālNigh, 4, 46.1 | 
	| sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / | Kontext | 
	| MPālNigh, 4, 46.1 | 
	| sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / | Kontext | 
	| MPālNigh, 4, 46.1 | 
	| sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / | Kontext | 
	| MPālNigh, 4, 47.1 | 
	| sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān / | Kontext | 
	| RAdhy, 1, 254.2 | 
	| sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // | Kontext | 
	| RājNigh, 13, 117.1 | 
	| sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā / | Kontext | 
	| RājNigh, 13, 117.1 | 
	| sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā / | Kontext | 
	| RājNigh, 13, 117.1 | 
	| sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā / | Kontext | 
	| RājNigh, 13, 117.1 | 
	| sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā / | Kontext | 
	| RājNigh, 13, 117.1 | 
	| sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā / | Kontext | 
	| RājNigh, 13, 117.2 | 
	| raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā // | Kontext | 
	| RājNigh, 13, 117.2 | 
	| raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā // | Kontext | 
	| RājNigh, 13, 117.2 | 
	| raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā // | Kontext | 
	| RājNigh, 13, 118.1 | 
	| sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā / | Kontext | 
	| RCint, 2, 27.1 | 
	| sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve / | Kontext | 
	| RCint, 2, 27.2 | 
	| sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // | Kontext | 
	| RCint, 2, 28.2 | 
	| sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya // | Kontext | 
	| RCint, 3, 96.2 | 
	| carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ / | Kontext | 
	| RCint, 3, 147.2 | 
	| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Kontext | 
	| RCint, 3, 152.1 | 
	| maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / | Kontext | 
	| RCūM, 11, 50.1 | 
	| phaṭikā phullikā ceti dvividhā parikīrtitā / | Kontext | 
	| RCūM, 14, 156.1 | 
	| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / | Kontext | 
	| RCūM, 16, 30.1 | 
	| bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / | Kontext | 
	| RCūM, 5, 111.2 | 
	| mṛt tayā lepitā mūṣā kṣitikhecaralepitā // | Kontext | 
	| RHT, 11, 6.2 | 
	| ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā // | Kontext | 
	| RHT, 3, 7.1 | 
	| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Kontext | 
	| RHT, 3, 11.2 | 
	| carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // | Kontext | 
	| RHT, 9, 5.1 | 
	| gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham / | Kontext | 
	| RMañj, 2, 23.1 | 
	| navasāraṃ dhūmasāraṃ sphaṭikīṃ yāmamātrake / | Kontext | 
	| RPSudh, 3, 6.2 | 
	| pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ // | Kontext | 
	| RRÅ, V.kh., 20, 105.1 | 
	| gaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam / | Kontext | 
	| RRÅ, V.kh., 8, 29.2 | 
	| raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam // | Kontext | 
	| RRÅ, V.kh., 8, 96.1 | 
	| palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam / | Kontext | 
	| RRÅ, V.kh., 8, 142.1 | 
	| phaṭkarīcūrṇamādāya kharpare hyadharottaram / | Kontext | 
	| RSK, 1, 42.1 | 
	| prottānakharpare cullyāṃ sphaṭikālepite kṣipet / | Kontext |