| BhPr, 1, 8, 198.4 | 
	| dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate // | Kontext | 
	| RArṇ, 12, 368.2 | 
	| sujanasamayapātā dharmadīkṣānumātā sūryasomābdhidhīraḥ // | Kontext | 
	| RArṇ, 15, 179.2 | 
	| nātikrāmati maryādāṃ velāmiva mahodadhiḥ // | Kontext | 
	| RArṇ, 7, 25.1 | 
	| vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram / | Kontext | 
	| RājNigh, 13, 162.1 | 
	| bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / | Kontext | 
	| RCint, 3, 90.2 | 
	| kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // | Kontext | 
	| RCūM, 11, 103.1 | 
	| samudreṇāgninakrasya jarāyur bahirujjhitaḥ / | Kontext | 
	| RCūM, 11, 104.1 | 
	| tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / | Kontext | 
	| RCūM, 15, 1.1 | 
	| rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam / | Kontext | 
	| RCūM, 15, 19.2 | 
	| rogābdhiṃ pārayedyasmāttasmāt pārada ucyate // | Kontext | 
	| RCūM, 16, 72.3 | 
	| śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare // | Kontext | 
	| RCūM, 4, 116.1 | 
	| rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā / | Kontext | 
	| RHT, 11, 1.2 | 
	| svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam / | Kontext | 
	| RHT, 3, 1.2 | 
	| kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // | Kontext | 
	| RMañj, 1, 3.2 | 
	| tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / | Kontext | 
	| RMañj, 1, 5.2 | 
	| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Kontext | 
	| RMañj, 6, 125.3 | 
	| sannipātārṇave magnaṃ yo'bhyuddharati dehinam // | Kontext | 
	| RPSudh, 1, 141.1 | 
	| hayamāraśiphātailam abdheḥśoṣakatailakam / | Kontext | 
	| RPSudh, 2, 109.1 | 
	| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Kontext | 
	| RPSudh, 6, 85.1 | 
	| samudreṇāgninakrasya jarāyur bahirujjhitaḥ / | Kontext | 
	| RRÅ, R.kh., 1, 18.2 | 
	| yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare // | Kontext | 
	| RRÅ, R.kh., 2, 1.2 | 
	| bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // | Kontext | 
	| RRS, 3, 142.1 | 
	| samudreṇāgninakrasya jarāyur bahirujjhitaḥ / | Kontext | 
	| RRS, 3, 144.0 | 
	| tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // | Kontext | 
	| RRS, 4, 15.2 | 
	| vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // | Kontext | 
	| RRS, 8, 100.1 | 
	| rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / | Kontext | 
	| RSK, 1, 3.1 | 
	| kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak / | Kontext | 
	| RSK, 3, 10.1 | 
	| samudre mathyamāne tu vāsukervadanāddrutaḥ / | Kontext | 
	| RSK, 3, 13.1 | 
	| purā devaiśca daityaiśca mathito ratnasāgaraḥ / | Kontext |