| RArṇ, 10, 16.0 |
| mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // | Kontext |
| RArṇ, 10, 49.1 |
| saptavāraṃ kākamācyā gatadoṣaṃ vimardayet / | Kontext |
| RArṇ, 11, 6.2 |
| dravanti tasya pāpāni kurvannapi na lipyate // | Kontext |
| RArṇ, 14, 83.1 |
| phūtkārāṇāṃ sahasreṇa dhāmyamāno na gacchati / | Kontext |
| RArṇ, 7, 32.0 |
| kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // | Kontext |
| RCint, 7, 92.2 |
| naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ // | Kontext |
| RCūM, 16, 52.2 |
| sa pātrastho'gnisaṃtapto na gacchati kathañcana // | Kontext |
| RCūM, 16, 67.1 |
| pradhmāto'pi na yātyeva naiva kiṃcitprahīyate / | Kontext |
| RCūM, 5, 60.1 |
| etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / | Kontext |
| RHT, 6, 19.1 |
| evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ / | Kontext |
| RHT, 8, 14.1 |
| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Kontext |
| RRĂ…, V.kh., 6, 31.2 |
| mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati // | Kontext |