| RAdhy, 1, 15.1 | 
	| kapālikālikā vaṅge nāge śyāmakapālike / | Kontext | 
	| RAdhy, 1, 16.1 | 
	| pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā / | Kontext | 
	| RAdhy, 1, 20.1 | 
	| gajacarmāṇi dadrūṇi kurute kālikā sadā / | Kontext | 
	| RAdhy, 1, 32.1 | 
	| kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ / | Kontext | 
	| RAdhy, 1, 33.2 | 
	| mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam // | Kontext | 
	| RAdhy, 1, 36.2 | 
	| vajrakandarasenaiva piṣṭād vaṅgajakālikā // | Kontext | 
	| RAdhy, 1, 37.1 | 
	| kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / | Kontext | 
	| RArṇ, 12, 24.2 | 
	| kālikārahitaṃ tena jāyate kanakaprabham // | Kontext | 
	| RArṇ, 12, 80.3 | 
	| kālikārahitaḥ sūtastadā bhavati pārvati // | Kontext | 
	| RArṇ, 12, 81.1 | 
	| parasya harate kālaṃ kālikārahito rasaḥ / | Kontext | 
	| RArṇ, 16, 53.2 | 
	| viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām // | Kontext | 
	| RArṇ, 17, 59.0 | 
	| tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // | Kontext | 
	| RArṇ, 7, 43.2 | 
	| kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // | Kontext | 
	| RArṇ, 8, 68.2 | 
	| vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // | Kontext | 
	| RCint, 7, 97.1 | 
	| kūpikādau parīpākātsvarṇasya kālimāpahā / | Kontext | 
	| RCint, 8, 58.2 | 
	| śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ / | Kontext | 
	| RHT, 18, 16.2 | 
	| tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // | Kontext | 
	| RRÅ, V.kh., 4, 155.1 | 
	| tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat / | Kontext | 
	| RRÅ, V.kh., 5, 50.3 | 
	| evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet // | Kontext |