| BhPr, 1, 8, 197.4 |
| so 'hikṣetre śṛṅgavere koṅkaṇe malaye bhavet // | Kontext |
| BhPr, 1, 8, 198.4 |
| dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate // | Kontext |
| BhPr, 1, 8, 199.2 |
| brahmaputraḥ sa vijñeyo jāyate malayācale // | Kontext |
| RArṇ, 12, 74.0 |
| adivyāstu tṛṇauṣadhyo jāyante girigahvare // | Kontext |
| RArṇ, 12, 150.2 |
| prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī // | Kontext |
| RArṇ, 12, 151.1 |
| raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate / | Kontext |
| RArṇ, 12, 151.2 |
| caṇakasyeva pattrāṇi suprasūtāni lakṣayet // | Kontext |
| RArṇ, 12, 152.1 |
| sā sthitā gomatītīre gaṅgāyām arbude girau / | Kontext |
| RājNigh, 13, 172.1 |
| ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam / | Kontext |
| RCint, 8, 5.2 |
| jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // | Kontext |
| RCūM, 16, 45.1 |
| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Kontext |
| RMañj, 3, 25.1 |
| trivarṣārūḍhakārpāsamūlam ādāya peṣayet / | Kontext |
| RRÅ, R.kh., 5, 37.1 |
| dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha / | Kontext |
| RRÅ, V.kh., 3, 32.2 |
| trivarṣarūḍhakārpāsamūlamādāya peṣayet // | Kontext |
| RRÅ, V.kh., 6, 70.1 |
| auṣadhī karuṇī nāma prāvṛṭkāle prajāyate / | Kontext |
| RRÅ, V.kh., 8, 22.1 |
| vasante jāyate sā tu gorambhā pītapuṣpikā / | Kontext |