| RArṇ, 12, 276.1 |
| kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet / | Kontext |
| RArṇ, 12, 307.1 |
| atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet / | Kontext |
| RArṇ, 8, 81.2 |
| tailaṃ vipācayeddevi tena bījāni rañjayet // | Kontext |
| RCint, 8, 24.1 |
| śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni / | Kontext |
| RHT, 16, 2.2 |
| saṃyojyaikasya vasāṃ tataḥ pacetsāraṇātailam // | Kontext |
| RMañj, 6, 282.2 |
| bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam // | Kontext |
| RRÅ, V.kh., 19, 4.2 |
| sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat // | Kontext |
| RRÅ, V.kh., 19, 6.2 |
| madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet / | Kontext |
| RRÅ, V.kh., 19, 31.2 |
| ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 62.1 |
| maṇḍūkasaṃpuṭe ruddhvā samyaggajapuṭe pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 169.1 |
| rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam / | Kontext |
| ŚdhSaṃh, 2, 12, 189.2 |
| khadirasya kaṣāyeṇa samena paripācitam // | Kontext |