| RArṇ, 1, 4.2 |
| devadeva mahādeva kāla kāmāṅgadāhaka / | Kontext |
| RArṇ, 12, 366.2 |
| vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // | Kontext |
| RArṇ, 14, 63.1 |
| jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ / | Kontext |
| RCint, 8, 28.4 |
| sa pañcaśaradarpito mṛgadṛśāṃ bhaved vallabhaḥ // | Kontext |
| RCint, 8, 214.1 |
| vāritakrasurāsīdhusevanāt kāmarūpadhṛk / | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RCūM, 15, 6.2 |
| apakṣibhāvasaṃkṣubdhaṃ smarasmerāvalokitam // | Kontext |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext |
| RCūM, 16, 48.2 |
| pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam // | Kontext |
| RCūM, 16, 49.1 |
| kandarpadarpajidrūpe pāpasantāpavarjitaḥ / | Kontext |
| RCūM, 16, 63.1 |
| koṭikandarparūpāḍhyaṃ śakratulyaparākramam / | Kontext |