| BhPr, 1, 8, 125.1 |
| rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| BhPr, 2, 3, 190.2 |
| ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam // | Kontext |
| BhPr, 2, 3, 218.1 |
| rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| RArṇ, 12, 33.1 |
| kāmayet kāminīnāṃ tu sahasraṃ divasāntare / | Kontext |
| RCint, 8, 30.1 |
| jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam / | Kontext |
| RCint, 8, 215.2 |
| nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ // | Kontext |
| RCūM, 16, 49.3 |
| sevanādramate cāsāvaṅganānāṃ śataṃ tathā // | Kontext |
| RMañj, 2, 60.2 |
| rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet // | Kontext |
| RMañj, 6, 295.2 |
| taruṇī ramate bahvīrvīryahānirna jāyate // | Kontext |
| RMañj, 6, 300.2 |
| kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam // | Kontext |
| RMañj, 6, 302.2 |
| yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam // | Kontext |
| RPSudh, 2, 100.1 |
| kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ / | Kontext |
| RRĂ…, V.kh., 18, 133.2 |
| bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā // | Kontext |
| RRS, 11, 100.2 |
| sā yojyā kāmakāle tu kāmayetkāminī svayam // | Kontext |
| ŚdhSaṃh, 2, 12, 267.1 |
| taruṇī ramayed bahvīḥ śukrahānirna jāyate / | Kontext |
| ŚdhSaṃh, 2, 12, 275.1 |
| ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati / | Kontext |