| BhPr, 2, 3, 142.2 |
| pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // | Kontext |
| BhPr, 2, 3, 239.1 |
| jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / | Kontext |
| RAdhy, 1, 131.2 |
| sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // | Kontext |
| RArṇ, 11, 63.1 |
| koṣṇena kāñjikenādau kṣālitaṃ vastragālitam / | Kontext |
| RArṇ, 11, 63.2 |
| pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // | Kontext |
| RArṇ, 15, 38.7 |
| tāpayet koṣṇatāpena jalena paripūrayet // | Kontext |
| RCint, 8, 48.3 |
| rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet // | Kontext |
| RCint, 8, 185.1 |
| yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam / | Kontext |
| RCint, 8, 185.2 |
| koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam // | Kontext |
| RCint, 8, 228.2 |
| koṣṇe saptāhametena vidhinā tasya bhāvanāṃ // | Kontext |
| RCūM, 4, 63.1 |
| agniṃ prajvālya soṣṇena kāñjikena praśoṣayet / | Kontext |
| RHT, 6, 5.2 |
| tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam // | Kontext |
| RMañj, 2, 60.1 |
| abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā / | Kontext |
| RRĂ…, V.kh., 15, 96.2 |
| mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // | Kontext |
| ŚdhSaṃh, 2, 12, 69.1 |
| abhyañjayet sarpiṣā ca snānaṃ koṣṇodakena ca / | Kontext |
| ŚdhSaṃh, 2, 12, 169.2 |
| sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham // | Kontext |