| ÅK, 1, 25, 24.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext |
| RArṇ, 12, 169.1 |
| tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ / | Kontext |
| RArṇ, 17, 142.2 |
| tatastacchītale kṛtvā toye nirvāpayettataḥ // | Kontext |
| RCint, 8, 65.1 |
| triphalāyā rase pūte tadākṛṣya tu nirvapet / | Kontext |
| RCint, 8, 66.1 |
| dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase / | Kontext |
| RCint, 8, 130.2 |
| nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca // | Kontext |
| RCint, 8, 166.1 |
| nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu / | Kontext |
| RCūM, 10, 48.1 |
| nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā / | Kontext |
| RCūM, 14, 97.1 |
| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / | Kontext |
| RHT, 18, 30.2 |
| vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni // | Kontext |
| RMañj, 5, 70.1 |
| dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān / | Kontext |
| RPSudh, 4, 67.2 |
| nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 5, 48.1 |
| nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā / | Kontext |
| RRÅ, V.kh., 6, 97.1 |
| anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam / | Kontext |