| RCint, 8, 68.1 | 
	| lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam / | Kontext | 
	| RCint, 8, 133.2 | 
	| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Kontext | 
	| RCint, 8, 142.2 | 
	| tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra // | Kontext | 
	| RCint, 8, 162.1 | 
	| bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam / | Kontext | 
	| RCint, 8, 201.1 | 
	| recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā / | Kontext | 
	| RPSudh, 1, 46.2 | 
	| sūryātape mardito 'sau dinamekaṃ śilātale / | Kontext | 
	| RPSudh, 4, 30.1 | 
	| tālenāmlena sahitāṃ marditāṃ hi śilātale / | Kontext | 
	| RRÅ, V.kh., 1, 62.2 | 
	| bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam // | Kontext | 
	| RRÅ, V.kh., 10, 18.1 | 
	| sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet / | Kontext |