| RArṇ, 12, 311.3 | 
	| kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Kontext | 
	| RArṇ, 13, 25.3 | 
	| jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // | Kontext | 
	| RArṇ, 13, 25.3 | 
	| jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // | Kontext | 
	| RCint, 8, 82.2 | 
	| jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet // | Kontext | 
	| RCint, 8, 98.1 | 
	| jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam / | Kontext | 
	| RCint, 8, 221.1 | 
	| rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate / | Kontext | 
	| RCint, 8, 221.2 | 
	| tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // | Kontext | 
	| RCint, 8, 244.2 | 
	| pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Kontext | 
	| RMañj, 6, 202.2 | 
	| mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ // | Kontext | 
	| RRS, 11, 125.1 | 
	| gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / | Kontext |