| ÅK, 2, 1, 254.2 |
| vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt // | Kontext |
| BhPr, 1, 8, 27.2 |
| śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam // | Kontext |
| BhPr, 1, 8, 31.1 |
| raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Kontext |
| BhPr, 1, 8, 42.2 |
| medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // | Kontext |
| BhPr, 1, 8, 75.2 |
| śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam // | Kontext |
| BhPr, 1, 8, 82.0 |
| apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn // | Kontext |
| BhPr, 1, 8, 111.2 |
| pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit / | Kontext |
| BhPr, 1, 8, 124.2 |
| hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca // | Kontext |
| BhPr, 1, 8, 163.2 |
| kṛmiśothodarādhmānagulmānāhakaphāpaham // | Kontext |
| BhPr, 2, 3, 69.2 |
| śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat // | Kontext |
| BhPr, 2, 3, 78.1 |
| vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn / | Kontext |
| BhPr, 2, 3, 103.2 |
| medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // | Kontext |
| BhPr, 2, 3, 125.2 |
| śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī // | Kontext |
| BhPr, 2, 3, 196.1 |
| pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ / | Kontext |
| BhPr, 2, 3, 208.1 |
| pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit / | Kontext |
| BhPr, 2, 3, 217.2 |
| hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca // | Kontext |
| KaiNigh, 2, 26.1 |
| mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam / | Kontext |
| KaiNigh, 2, 29.1 |
| pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam / | Kontext |
| KaiNigh, 2, 31.1 |
| hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn / | Kontext |
| KaiNigh, 2, 34.2 |
| kaphavātakṣayaplīhakṛmīn hanti rasāyanam // | Kontext |
| KaiNigh, 2, 42.2 |
| tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit // | Kontext |
| KaiNigh, 2, 54.2 |
| lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphajantujit // | Kontext |
| KaiNigh, 2, 66.1 |
| vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / | Kontext |
| KaiNigh, 2, 116.1 |
| kaphavātakṛmidhvaṃsi lekhanaṃ pācanaṃ matam / | Kontext |
| KaiNigh, 2, 126.2 |
| vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn // | Kontext |
| MPālNigh, 4, 11.2 |
| raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Kontext |
| MPālNigh, 4, 16.1 |
| śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet / | Kontext |
| MPālNigh, 4, 18.2 |
| pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ // | Kontext |
| MPālNigh, 4, 20.1 |
| gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / | Kontext |
| MPālNigh, 4, 31.2 |
| kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam // | Kontext |
| MPālNigh, 4, 43.3 |
| hanti śvāsakṣayonmādaraktaśophakaphakrimīn // | Kontext |
| RAdhy, 1, 424.1 |
| tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam / | Kontext |
| RArṇ, 1, 51.1 |
| kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam / | Kontext |
| RājNigh, 13, 22.2 |
| krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva // | Kontext |
| RājNigh, 13, 30.2 |
| śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit // | Kontext |
| RājNigh, 13, 42.1 |
| lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut / | Kontext |
| RājNigh, 13, 78.2 |
| kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam // | Kontext |
| RājNigh, 13, 97.1 |
| srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam / | Kontext |
| RājNigh, 13, 100.2 |
| kaphakāsārtihārī ca jantukrimiharo laghuḥ // | Kontext |
| RājNigh, 13, 100.2 |
| kaphakāsārtihārī ca jantukrimiharo laghuḥ // | Kontext |
| RCint, 6, 79.1 |
| gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam / | Kontext |
| RCint, 6, 81.0 |
| vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ // | Kontext |
| RCint, 7, 102.0 |
| lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut // | Kontext |
| RCint, 7, 108.1 |
| mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut / | Kontext |
| RCūM, 11, 5.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext |
| RCūM, 11, 93.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī / | Kontext |
| RCūM, 14, 133.2 |
| medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam // | Kontext |
| RCūM, 14, 164.1 |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext |
| RCūM, 14, 164.2 |
| krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā // | Kontext |
| RCūM, 14, 172.1 |
| sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / | Kontext |
| RCūM, 14, 176.2 |
| krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam // | Kontext |
| RCūM, 14, 180.2 |
| rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam // | Kontext |
| RMañj, 3, 39.1 |
| ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / | Kontext |
| RMañj, 3, 39.2 |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext |
| RMañj, 3, 78.2 |
| lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham // | Kontext |
| RMañj, 5, 49.2 |
| mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam // | Kontext |
| RPSudh, 4, 91.3 |
| medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Kontext |
| RPSudh, 4, 94.2 |
| kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Kontext |
| RPSudh, 4, 110.1 |
| raktapittaharā rūkṣā kṛmighnī rītikā matā / | Kontext |
| RPSudh, 4, 116.1 |
| śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā / | Kontext |
| RPSudh, 5, 8.2 |
| sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam // | Kontext |
| RPSudh, 6, 25.2 |
| varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam // | Kontext |
| RPSudh, 6, 40.1 |
| kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam / | Kontext |
| RRÅ, R.kh., 4, 52.1 |
| pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam / | Kontext |
| RRÅ, R.kh., 6, 1.2 |
| ahataṃ chedayeddehaṃ mandāgnikrimidāyakam // | Kontext |
| RRÅ, R.kh., 8, 100.2 |
| satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit // | Kontext |
| RRS, 3, 17.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext |
| RRS, 3, 129.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī / | Kontext |
| RRS, 5, 46.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / | Kontext |
| RRS, 5, 155.2 |
| mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam // | Kontext |
| RRS, 5, 193.1 |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext |
| RRS, 5, 201.2 |
| sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / | Kontext |
| RRS, 5, 207.2 |
| kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam // | Kontext |
| RRS, 5, 213.2 |
| rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam // | Kontext |
| RSK, 1, 44.2 |
| pāṇḍutākṛmikuṣṭhaghno vṛṣyo balyo rasāyanaḥ // | Kontext |