| RAdhy, 1, 28.2 |
| daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // | Kontext |
| RAdhy, 1, 42.2 |
| kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // | Kontext |
| RājNigh, 13, 163.3 |
| garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam // | Kontext |
| RCint, 8, 108.2 |
| tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // | Kontext |
| RCint, 8, 256.2 |
| śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham // | Kontext |
| RCūM, 12, 43.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext |
| RRĂ…, V.kh., 18, 175.1 |
| kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai / | Kontext |