| ÅK, 1, 26, 83.2 | 
	| dhūpayecca yathāyogaṃ rasairuparasairapi // | Kontext | 
	| BhPr, 2, 3, 259.2 | 
	| purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ // | Kontext | 
	| RAdhy, 1, 173.2 | 
	| yatkiṃciddīyate tasya rasoparasavātakaḥ // | Kontext | 
	| RArṇ, 11, 82.2 | 
	| gandhakāt parato nāsti raseṣūparaseṣu vā // | Kontext | 
	| RArṇ, 11, 126.2 | 
	| rasānuparasān dattvā mahājāraṇasaṃyutān // | Kontext | 
	| RArṇ, 11, 153.1 | 
	| ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam / | Kontext | 
	| RArṇ, 15, 1.2 | 
	| mahārasairuparasairlohaiśca parameśvara / | Kontext | 
	| RArṇ, 15, 31.2 | 
	| pītābhrakasya cūrṇena melayitvā mahārasaḥ / | Kontext | 
	| RArṇ, 15, 31.3 | 
	| svedito marditaścaiva māsādagnisaho rasaḥ // | Kontext | 
	| RArṇ, 15, 133.2 | 
	| mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet // | Kontext | 
	| RArṇ, 15, 142.2 | 
	| mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // | Kontext | 
	| RArṇ, 15, 150.2 | 
	| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Kontext | 
	| RArṇ, 15, 160.1 | 
	| yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / | Kontext | 
	| RArṇ, 15, 201.2 | 
	| rasāṃścoparasān lohān ratnāni ca maṇīṃstathā / | Kontext | 
	| RArṇ, 16, 79.2 | 
	| mahārasāṣṭamadhye tu catvāra uparasās tathā // | Kontext | 
	| RArṇ, 16, 91.1 | 
	| mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā / | Kontext | 
	| RArṇ, 17, 148.1 | 
	| rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ / | Kontext | 
	| RArṇ, 4, 2.2 | 
	| rasoparasalohāni vasanaṃ kāñjikam viḍam / | Kontext | 
	| RArṇ, 5, 44.2 | 
	| kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // | Kontext | 
	| RArṇ, 6, 123.0 | 
	| śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // | Kontext | 
	| RArṇ, 6, 125.2 | 
	| tatra tatra tu vaikrānto vajrākāro mahārasaḥ // | Kontext | 
	| RArṇ, 7, 1.2 | 
	| saha lakṣaṇasaṃskārair ājñāpaya mahārasān / | Kontext | 
	| RArṇ, 7, 2.4 | 
	| aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu // | Kontext | 
	| RArṇ, 7, 55.0 | 
	| evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // | Kontext | 
	| RArṇ, 7, 90.3 | 
	| mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // | Kontext | 
	| RArṇ, 7, 94.2 | 
	| mahārasā moditāstu pañcagavyena bhāvitāḥ // | Kontext | 
	| RArṇ, 7, 154.1 | 
	| rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / | Kontext | 
	| RArṇ, 8, 1.2 | 
	| mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara / | Kontext | 
	| RArṇ, 8, 2.2 | 
	| mahāraseṣu dviguṇastāmrarāgaḥ sureśvari / | Kontext | 
	| RArṇ, 8, 19.1 | 
	| rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak / | Kontext | 
	| RArṇ, 8, 40.1 | 
	| rasoparasalohāni sarvāṇyekatra dhāmayet / | Kontext | 
	| RArṇ, 8, 51.1 | 
	| mahārasānuparasān tīkṣṇalohāni ca kṣipet / | Kontext | 
	| RCint, 8, 6.2 | 
	| yojyāni hi prayoge rasoparasalohacūrṇāni // | Kontext | 
	| RCūM, 10, 1.1 | 
	| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Kontext | 
	| RCūM, 10, 102.1 | 
	| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext | 
	| RCūM, 10, 147.3 | 
	| mahāraseṣu sarveṣu tāpyameva varaṃ matam // | Kontext | 
	| RCūM, 11, 40.2 | 
	| rasoparasaloheṣu tadevātra nigadyate // | Kontext | 
	| RCūM, 14, 183.3 | 
	| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext | 
	| RCūM, 14, 184.2 | 
	| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // | Kontext | 
	| RCūM, 5, 85.1 | 
	| dhūpayecca yathāyogyai rasairuparasairapi / | Kontext | 
	| RHT, 11, 8.2 | 
	| nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // | Kontext | 
	| RHT, 11, 10.1 | 
	| raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / | Kontext | 
	| RHT, 12, 9.1 | 
	| rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / | Kontext | 
	| RHT, 3, 9.1 | 
	| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / | Kontext | 
	| RHT, 9, 2.1 | 
	| tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / | Kontext | 
	| RHT, 9, 4.2 | 
	| aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ // | Kontext | 
	| RHT, 9, 9.2 | 
	| śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // | Kontext | 
	| RKDh, 1, 1, 59.3 | 
	| atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam / | Kontext | 
	| RPSudh, 1, 7.1 | 
	| aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu / | Kontext | 
	| RPSudh, 5, 1.1 | 
	| athedānīṃ pravakṣyāmi guṇādhikyānmahārasān / | Kontext | 
	| RPSudh, 5, 2.3 | 
	| ete mahārasāścāṣṭāvuditā rasavādibhiḥ // | Kontext | 
	| RPSudh, 5, 55.2 | 
	| trivāreṇa viśudhyanti rājāvartādayo rasāḥ // | Kontext | 
	| RPSudh, 5, 114.2 | 
	| mahārase coparase dhāturatneṣu pārade / | Kontext | 
	| RRÅ, V.kh., 1, 59.1 | 
	| hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ / | Kontext | 
	| RRÅ, V.kh., 10, 1.1 | 
	| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Kontext | 
	| RRÅ, V.kh., 13, 88.1 | 
	| sarvalohāni sattvāni tathā caiva mahārasāḥ / | Kontext | 
	| RRÅ, V.kh., 15, 58.1 | 
	| mahārasaiścoparasairyatkiṃcitsatvamāharet / | Kontext | 
	| RRÅ, V.kh., 15, 74.2 | 
	| mahārasaiścoparasairyatsattvaṃ pātitaṃ purā // | Kontext | 
	| RRÅ, V.kh., 18, 159.2 | 
	| mahārasāścoparasāḥ kaṭutumbyāśca bījakam // | Kontext | 
	| RRÅ, V.kh., 5, 1.1 | 
	| mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / | Kontext | 
	| RRÅ, V.kh., 7, 4.2 | 
	| mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // | Kontext | 
	| RRS, 2, 1.2 | 
	| capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // | Kontext | 
	| RRS, 2, 57.2 | 
	| tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam // | Kontext | 
	| RRS, 2, 62.2 | 
	| viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // | Kontext | 
	| RRS, 2, 109.1 | 
	| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext | 
	| RRS, 2, 139.0 | 
	| mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // | Kontext | 
	| RRS, 3, 120.2 | 
	| śudhyanti rasoparasā dhmātā muñcanti sattvāni // | Kontext | 
	| RRS, 5, 217.2 | 
	| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext | 
	| RRS, 5, 218.2 | 
	| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // | Kontext | 
	| RSK, 1, 45.1 | 
	| sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Kontext |