| BhPr, 1, 8, 123.1 |
| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Kontext |
| RAdhy, 1, 83.1 |
| uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / | Kontext |
| RArṇ, 12, 260.2 |
| tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ // | Kontext |
| RArṇ, 6, 126.1 |
| vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā / | Kontext |
| RCūM, 10, 81.2 |
| himālayottare pārśve aśvakarṇo mahādrumaḥ // | Kontext |
| RCūM, 3, 4.2 |
| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā // | Kontext |
| RRĂ…, V.kh., 1, 60.2 |
| paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake // | Kontext |
| RRS, 2, 58.1 |
| vindhyasya dakṣiṇe vāsti hy uttare vāsti sarvataḥ / | Kontext |
| RRS, 2, 132.2 |
| himālayottare pārśve aśvakarṇo mahādrumaḥ / | Kontext |
| RRS, 7, 4.2 |
| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā / | Kontext |
| RSK, 1, 3.2 |
| saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt // | Kontext |