| RArṇ, 12, 215.1 | 
	| tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati / | Kontext | 
	| RArṇ, 14, 51.2 | 
	| eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet // | Kontext | 
	| RArṇ, 15, 135.1 | 
	| chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet / | Kontext | 
	| RArṇ, 7, 85.1 | 
	| rājāvarto dvidhā devi gulikācūrṇabhedataḥ // | Kontext | 
	| RCint, 8, 207.2 | 
	| niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ // | Kontext | 
	| RHT, 14, 2.2 | 
	| svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // | Kontext | 
	| RHT, 14, 3.1 | 
	| saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām / | Kontext | 
	| RHT, 14, 8.2 | 
	| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Kontext | 
	| RHT, 14, 11.2 | 
	| niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā // | Kontext | 
	| RMañj, 2, 24.1 | 
	| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Kontext | 
	| RMañj, 2, 44.2 | 
	| naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ // | Kontext |